ऋग्वेद - मण्डल 9/ सूक्त 113/ मन्त्र 3
प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् । तं ग॑न्ध॒र्वाः प्रत्य॑गृभ्ण॒न्तं सोमे॒ रस॒माद॑धु॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥
स्वर सहित पद पाठप॒र्जन्य॑ऽवृद्धम् । म॒हि॒षम् । तम् । सूर्य॑स्य । दु॒हि॒ता । आ । अ॒भ॒र॒त् । तम् । ग॒न्ध॒र्वाः । प्रति॑ । अ॒गृ॒भ्ण॒न् । तम् । सोमे॑ । रस॑म् । आ । अ॒द॒धुः॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥
स्वर रहित मन्त्र
पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् । तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दो परि स्रव ॥
स्वर रहित पद पाठपर्जन्यऽवृद्धम् । महिषम् । तम् । सूर्यस्य । दुहिता । आ । अभरत् । तम् । गन्धर्वाः । प्रति । अगृभ्णन् । तम् । सोमे । रसम् । आ । अदधुः । इन्द्राय । इन्दो इति । परि । स्रव ॥ ९.११३.३
ऋग्वेद - मण्डल » 9; सूक्त » 113; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 26; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 26; मन्त्र » 3
Meaning -
That Soma, glory of life, growing great as the cloud by the cloud, daughter of the sun, the dawn and divine faith, brings to the earth. The forces that sustain the earth take and fill that glory of soma with beauty and joy of life. O Indu, spirit of power and grace of glory, flow for the power and majesty of Indra in the service of divinity.