Loading...
ऋग्वेद मण्डल - 9 के सूक्त 113 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 113/ मन्त्र 4
    ऋषिः - कश्यपः देवता - पवमानः सोमः छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    ऋ॒तं वद॑न्नृतद्युम्न स॒त्यं वद॑न्त्सत्यकर्मन् । श्र॒द्धां वद॑न्त्सोम राजन्धा॒त्रा सो॑म॒ परि॑ष्कृत॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

    स्वर सहित पद पाठ

    ऋ॒तम् । वद॑न् । ऋ॒त॒ऽद्यु॒म्न॒ । स॒त्यम् । वद॑न् । स॒त्य॒ऽक॒र्म॒न् । श्र॒द्धाम् । वद॑न् । सो॒म॒ । रा॒ज॒न् । धा॒त्रा । सो॒म॒ । परि॑ऽकृत । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥


    स्वर रहित मन्त्र

    ऋतं वदन्नृतद्युम्न सत्यं वदन्त्सत्यकर्मन् । श्रद्धां वदन्त्सोम राजन्धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव ॥

    स्वर रहित पद पाठ

    ऋतम् । वदन् । ऋतऽद्युम्न । सत्यम् । वदन् । सत्यऽकर्मन् । श्रद्धाम् । वदन् । सोम । राजन् । धात्रा । सोम । परिऽकृत । इन्द्राय । इन्दो इति । परि । स्रव ॥ ९.११३.४

    ऋग्वेद - मण्डल » 9; सूक्त » 113; मन्त्र » 4
    अष्टक » 7; अध्याय » 5; वर्ग » 26; मन्त्र » 4

    Meaning -
    O Soma, spirit of glory and majesty of the order, great with the light and lustre of truth, reflecting the truth and rectitude of the order, speaking the truth, doing things aright, reflecting divine faith in action and policy, shining bright and ruling, purified and consecrated by the universal divine ordainer, O Soma, flow for Indra, soul of the system in the service of divinity.

    इस भाष्य को एडिट करें
    Top