ऋग्वेद - मण्डल 9/ सूक्त 113/ मन्त्र 5
स॒त्यमु॑ग्रस्य बृह॒तः सं स्र॑वन्ति संस्र॒वाः । सं य॑न्ति र॒सिनो॒ रसा॑: पुना॒नो ब्रह्म॑णा हर॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥
स्वर सहित पद पाठस॒त्यम्ऽउ॑ग्रस्य । बृ॒ह॒तः । सम् । स्र॒व॒न्ति॒ । स॒म्ऽस्र॒वाः । सम् । य॒न्ति॒ । र॒सिनः॑ । रसाः॑ । पु॒ना॒नः । ब्रह्म॑णा । ह॒रे॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥
स्वर रहित मन्त्र
सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः । सं यन्ति रसिनो रसा: पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव ॥
स्वर रहित पद पाठसत्यम्ऽउग्रस्य । बृहतः । सम् । स्रवन्ति । सम्ऽस्रवाः । सम् । यन्ति । रसिनः । रसाः । पुनानः । ब्रह्मणा । हरे । इन्द्राय । इन्दो इति । परि । स्रव ॥ ९.११३.५
ऋग्वेद - मण्डल » 9; सूक्त » 113; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 26; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 26; मन्त्र » 5
Meaning -
Together and in truth flow the laws of infinite potent majesty. Beauties and graces of gracious blissful divinity flow together delicious sweet. O Indu, saviour spirit of beauty and joy, purified and energised by the spirit of Infinity, flow for the sake of Indra, ruling soul of the system in the service of divinity.