ऋग्वेद - मण्डल 9/ सूक्त 113/ मन्त्र 6
यत्र॑ ब्र॒ह्मा प॑वमान छन्द॒स्यां॒३॒॑ वाचं॒ वद॑न् । ग्राव्णा॒ सोमे॑ मही॒यते॒ सोमे॑नान॒न्दं ज॒नय॒न्निन्द्रा॑येन्दो॒ परि॑ स्रव ॥
स्वर सहित पद पाठयत्र॑ । ब्र॒ह्मा । प॒व॒मा॒न॒ । छ॒न्द॒स्या॑म् । वाच॑म् । वद॑न् । ग्राव्णा॑ । सोमे॑ । म॒ही॒यते॑ । सोमे॑न । आ॒ऽन॒न्दम् । ज॒नय॑न् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥
स्वर रहित मन्त्र
यत्र ब्रह्मा पवमान छन्दस्यां३ वाचं वदन् । ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव ॥
स्वर रहित पद पाठयत्र । ब्रह्मा । पवमान । छन्दस्याम् । वाचम् । वदन् । ग्राव्णा । सोमे । महीयते । सोमेन । आऽनन्दम् । जनयन् । इन्द्राय । इन्दो इति । परि । स्रव ॥ ९.११३.६
ऋग्वेद - मण्डल » 9; सूक्त » 113; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 27; मन्त्र » 1
अष्टक » 7; अध्याय » 5; वर्ग » 27; मन्त्र » 1
Meaning -
Where the sage, pure at heart and purifying, chanting the sacred word of the Veda grows to spiritual dignity by the control of mind and senses, there, creating the joy of life by the experience of divine ecstasy, O Spirit of glory and majesty, flow for Indra, the ruling soul in the service of divinity.