Loading...
ऋग्वेद मण्डल - 9 के सूक्त 14 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 14/ मन्त्र 3
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत । यदी॒ गोभि॑र्वसा॒यते॑ ॥

    स्वर सहित पद पाठ

    आत् । अ॒स्य॒ । शु॒ष्मिणः॑ । रसे॑ । विश्वे॑ । दे॒वाः । अ॒म॒त्स॒त॒ । यदि॑ । गोभिः॑ । व॒सा॒यते॑ ॥


    स्वर रहित मन्त्र

    आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत । यदी गोभिर्वसायते ॥

    स्वर रहित पद पाठ

    आत् । अस्य । शुष्मिणः । रसे । विश्वे । देवाः । अमत्सत । यदि । गोभिः । वसायते ॥ ९.१४.३

    ऋग्वेद - मण्डल » 9; सूक्त » 14; मन्त्र » 3
    अष्टक » 6; अध्याय » 8; वर्ग » 3; मन्त्र » 3

    Meaning -
    And then in the pleasure and ecstasy of this Soma, lord of bliss, all sages, scholars and divines of the world exult when they are able to apprehend with their mind and senses his presence and when he feels pleased by their songs of adoration.

    इस भाष्य को एडिट करें
    Top