ऋग्वेद - मण्डल 9/ सूक्त 14/ मन्त्र 4
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑ । अत्रा॒ सं जि॑घ्नते यु॒जा ॥
स्वर सहित पद पाठनि॒ऽरि॒णा॒नः । वि । धा॒व॒ति॒ । जह॑त् । शर्या॑णि । तान्वा॑ । अत्र॑ । सम् । जि॒घ्र॒ते॒ । यु॒जा ॥
स्वर रहित मन्त्र
निरिणानो वि धावति जहच्छर्याणि तान्वा । अत्रा सं जिघ्नते युजा ॥
स्वर रहित पद पाठनिऽरिणानः । वि । धावति । जहत् । शर्याणि । तान्वा । अत्र । सम् । जिघ्रते । युजा ॥ ९.१४.४
ऋग्वेद - मण्डल » 9; सूक्त » 14; मन्त्र » 4
अष्टक » 6; अध्याय » 8; वर्ग » 3; मन्त्र » 4
अष्टक » 6; अध्याय » 8; वर्ग » 3; मन्त्र » 4
Meaning -
Apprehended with discrimination and clear vision, it descends into the devotee’s consciousness, releasing light by its radiations, and, joining the devotee, it destroys his darkness and ignorance.