Loading...
ऋग्वेद मण्डल - 9 के सूक्त 14 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 14/ मन्त्र 4
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑ । अत्रा॒ सं जि॑घ्नते यु॒जा ॥

    स्वर सहित पद पाठ

    नि॒ऽरि॒णा॒नः । वि । धा॒व॒ति॒ । जह॑त् । शर्या॑णि । तान्वा॑ । अत्र॑ । सम् । जि॒घ्र॒ते॒ । यु॒जा ॥


    स्वर रहित मन्त्र

    निरिणानो वि धावति जहच्छर्याणि तान्वा । अत्रा सं जिघ्नते युजा ॥

    स्वर रहित पद पाठ

    निऽरिणानः । वि । धावति । जहत् । शर्याणि । तान्वा । अत्र । सम् । जिघ्रते । युजा ॥ ९.१४.४

    ऋग्वेद - मण्डल » 9; सूक्त » 14; मन्त्र » 4
    अष्टक » 6; अध्याय » 8; वर्ग » 3; मन्त्र » 4

    Meaning -
    Apprehended with discrimination and clear vision, it descends into the devotee’s consciousness, releasing light by its radiations, and, joining the devotee, it destroys his darkness and ignorance.

    इस भाष्य को एडिट करें
    Top