ऋग्वेद - मण्डल 9/ सूक्त 14/ मन्त्र 5
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑ । गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म् ॥
स्वर सहित पद पाठन॒प्तीभिः॑ । यः । वि॒वस्व॑तः । शु॒भ्रः । न । म॒मृ॒जे । युवा॑ । गाः । कृ॒ण्वा॒नः । न । निः॒ऽनिज॑म् ॥
स्वर रहित मन्त्र
नप्तीभिर्यो विवस्वतः शुभ्रो न मामृजे युवा । गाः कृण्वानो न निर्णिजम् ॥
स्वर रहित पद पाठनप्तीभिः । यः । विवस्वतः । शुभ्रः । न । ममृजे । युवा । गाः । कृण्वानः । न । निःऽनिजम् ॥ ९.१४.५
ऋग्वेद - मण्डल » 9; सूक्त » 14; मन्त्र » 5
अष्टक » 6; अध्याय » 8; वर्ग » 3; मन्त्र » 5
अष्टक » 6; अध्याय » 8; वर्ग » 3; मन्त्र » 5
Meaning -
Shining as pure and radiant by the mind and senses of the ardent devotee, it joins the sage and, perfecting his mind and intelligence, reveals itself in vision as if in concentrated form and splendour.