ऋग्वेद - मण्डल 9/ सूक्त 14/ मन्त्र 6
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - ककुम्मतीगायत्री
स्वरः - षड्जः
अति॑ श्रि॒ती ति॑र॒श्चता॑ ग॒व्या जि॑गा॒त्यण्व्या॑ । व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥
स्वर सहित पद पाठअति॑ । श्रि॒ती । ति॒र॒श्चता॑ । ग॒व्या । जि॒गा॒ति॒ । अण्व्या॑ । व॒ग्नुम् । इ॒य॒र्ति॒ । यम् । वि॒दे ॥
स्वर रहित मन्त्र
अति श्रिती तिरश्चता गव्या जिगात्यण्व्या । वग्नुमियर्ति यं विदे ॥
स्वर रहित पद पाठअति । श्रिती । तिरश्चता । गव्या । जिगाति । अण्व्या । वग्नुम् । इयर्ति । यम् । विदे ॥ ९.१४.६
ऋग्वेद - मण्डल » 9; सूक्त » 14; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 4; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 4; मन्त्र » 1
Meaning -
Pure and absolute, free from any mode or medium, it reveals itself by the subtlest and most pointed intelligential awareness of the devotee, and this confirms the truth of the Vedic words of revelation for the seeker of divinity and knowledge.