ऋग्वेद - मण्डल 9/ सूक्त 25/ मन्त्र 5
ऋषिः - दृळहच्युतः आगस्त्यः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
अ॒रु॒षो ज॒नय॒न्गिर॒: सोम॑: पवत आयु॒षक् । इन्द्रं॒ गच्छ॑न्क॒विक्र॑तुः ॥
स्वर सहित पद पाठअ॒रु॒षः । ज॒नय॑न् । गिरः॑ । सोमः॑ । प॒व॒ते॒ । आ॒यु॒षक् । इन्द्र॑म् । गच्छ॑न् । क॒विऽक्र॑तुः ॥
स्वर रहित मन्त्र
अरुषो जनयन्गिर: सोम: पवत आयुषक् । इन्द्रं गच्छन्कविक्रतुः ॥
स्वर रहित पद पाठअरुषः । जनयन् । गिरः । सोमः । पवते । आयुषक् । इन्द्रम् । गच्छन् । कविऽक्रतुः ॥ ९.२५.५
ऋग्वेद - मण्डल » 9; सूक्त » 25; मन्त्र » 5
अष्टक » 6; अध्याय » 8; वर्ग » 15; मन्त्र » 5
अष्टक » 6; अध्याय » 8; वर्ग » 15; मन्त्र » 5
Meaning -
Soma, glorious and blissful omniscient creator of the poetry of existence articulating the divine voice of the Veda flows vibrant and omnipresent to loving humanity especially to men of action and enlightenment.