ऋग्वेद - मण्डल 9/ सूक्त 25/ मन्त्र 6
ऋषिः - दृळहच्युतः आगस्त्यः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे । अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥
स्वर सहित पद पाठआ । प॒व॒स्व॒ । म॒दि॒न्ऽत॒म॒ । प॒वित्र॑म् । धार॑या । क॒वे॒ । अ॒र्कस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥
स्वर रहित मन्त्र
आ पवस्व मदिन्तम पवित्रं धारया कवे । अर्कस्य योनिमासदम् ॥
स्वर रहित पद पाठआ । पवस्व । मदिन्ऽतम । पवित्रम् । धारया । कवे । अर्कस्य । योनिम् । आऽसदम् ॥ ९.२५.६
ऋग्वेद - मण्डल » 9; सूक्त » 25; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 15; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 15; मन्त्र » 6
Meaning -
O Soma, most exuberant poetic omnipresence, come in a wave of ecstasy and majesty to bless the pure heart of the celebrant which is the seat of the soul and of the golden glow of divinity.