ऋग्वेद - मण्डल 9/ सूक्त 28/ मन्त्र 3
ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः । वृ॒त्र॒हा दे॑व॒वीत॑मः ॥
स्वर सहित पद पाठए॒षः । दे॒वः । शु॒भा॒य॒ते॒ । अधि॑ । योनौ॑ । अम॑र्त्यः । वृ॒त्र॒ऽहा । दे॒व॒ऽवीत॑मः ॥
स्वर रहित मन्त्र
एष देवः शुभायतेऽधि योनावमर्त्यः । वृत्रहा देववीतमः ॥
स्वर रहित पद पाठएषः । देवः । शुभायते । अधि । योनौ । अमर्त्यः । वृत्रऽहा । देवऽवीतमः ॥ ९.२८.३
ऋग्वेद - मण्डल » 9; सूक्त » 28; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 18; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 18; मन्त्र » 3
Meaning -
This self-refulgent, immortal divine presence, highest lover of noble and generous souls, pervades and shines all over in the universe through its mode of Prakrti, dispelling darkness and eliminating evil.