Loading...
ऋग्वेद मण्डल - 9 के सूक्त 28 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 28/ मन्त्र 3
    ऋषिः - प्रियमेधः देवता - पवमानः सोमः छन्दः - विराड्गायत्री स्वरः - षड्जः

    ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः । वृ॒त्र॒हा दे॑व॒वीत॑मः ॥

    स्वर सहित पद पाठ

    ए॒षः । दे॒वः । शु॒भा॒य॒ते॒ । अधि॑ । योनौ॑ । अम॑र्त्यः । वृ॒त्र॒ऽहा । दे॒व॒ऽवीत॑मः ॥


    स्वर रहित मन्त्र

    एष देवः शुभायतेऽधि योनावमर्त्यः । वृत्रहा देववीतमः ॥

    स्वर रहित पद पाठ

    एषः । देवः । शुभायते । अधि । योनौ । अमर्त्यः । वृत्रऽहा । देवऽवीतमः ॥ ९.२८.३

    ऋग्वेद - मण्डल » 9; सूक्त » 28; मन्त्र » 3
    अष्टक » 6; अध्याय » 8; वर्ग » 18; मन्त्र » 3

    Meaning -
    This self-refulgent, immortal divine presence, highest lover of noble and generous souls, pervades and shines all over in the universe through its mode of Prakrti, dispelling darkness and eliminating evil.

    इस भाष्य को एडिट करें
    Top