Loading...
अथर्ववेद > काण्ड 6 > सूक्त 133

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 133/ मन्त्र 3
    सूक्त - अगस्त्य देवता - मेखला छन्दः - त्रिष्टुप् सूक्तम् - मेखलाबन्धन सूक्त

    मृ॒त्योर॒हं ब्र॑ह्मचा॒री यदस्मि॑ नि॒र्याच॑न्भू॒तात्पुरु॑षं य॒माय॑। तम॒हं ब्रह्म॑णा॒ तप॑सा॒ श्रमे॑णा॒नयै॑नं॒ मेख॑लया सिनामि ॥

    स्वर सहित पद पाठ

    मृ॒त्यो: । अ॒हम् । ब्र॒ह्म॒ऽचा॒री । यत् । अस्मि॑ । नि॒:ऽयाच॑न् । भू॒तात् । पुरु॑षम् । य॒माय॑ । तम् । अ॒हम् । ब्रह्म॑णा । तप॑सा । श्रमे॑ण । अ॒नया॑ । ए॒न॒म् । मेख॑लया । सि॒ना॒मि॒ ॥१३३.३॥


    स्वर रहित मन्त्र

    मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन्भूतात्पुरुषं यमाय। तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥

    स्वर रहित पद पाठ

    मृत्यो: । अहम् । ब्रह्मऽचारी । यत् । अस्मि । नि:ऽयाचन् । भूतात् । पुरुषम् । यमाय । तम् । अहम् । ब्रह्मणा । तपसा । श्रमेण । अनया । एनम् । मेखलया । सिनामि ॥१३३.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 133; मन्त्र » 3

    मन्त्रार्थ -
    (यमाय-भूतात्-पुरुषं निर्याचन्) सर्वनियन्ता परमात्मा के लिये उसके समर्पण के लिये उसकी प्राप्ति के लिये-भौतिकदेह से आत्मा को पृथक् करने के हेतु (अहं मृत्योः-यत्-ब्रह्मचारी-अस्मि ) मैं मृत्यु का ही ब्रह्मचारी हूं गृहस्थाश्रम का ब्रह्मचारी नहूंगा-मृत्युपर्यन्त ब्रह्मचारी रहूंगा (अहं तम्-एन-ब्रह्मणा-तपसा श्रमेण) मैं उस मृत्यु को ब्रह्मचारी-वेदाध्ययन से-तप से-कर्म से (अनया मेखलया सिनामि) और इस मेखला संयमनी द्वारा स्ववश करना हूं ॥३॥

    विशेष - ऋषिः—अगस्त्यः (अगः) = पाप को त्यागे हुये. अगः - त्यज ' डः, अन्येभ्योपि दृश्यते वा, अन्येष्वपि दृश्यते" (अष्टा० ३।२।१०१) देवता - मेखला (संयमनी रज्जु "कौपीन")

    इस भाष्य को एडिट करें
    Top