Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 28/ मन्त्र 7
    ऋषिः - बृहदुक्थो गोतम ऋषिः देवता - अश्विनौ देवते छन्दः - जगती स्वरः - निषादः
    6

    होता॑ यक्ष॒द् दैव्या॒ होता॑रा भि॒षजा॒ सखा॑या ह॒विषेन्द्रं॑ भिषज्यतः।क॒वी दे॒वौ प्रचे॑तसा॒विन्द्रा॑य धत्तऽ इन्द्रि॒यं वी॒तामाज्य॑स्य॒ होत॒र्यज॑॥७॥

    स्वर सहित पद पाठ

    होता॑। य॒क्ष॒त्। दैव्या॑। होता॑रा। भि॒षजा॑। सखा॑या। ह॒विषा॑। इन्द्र॑म्। भि॒ष॒ज्य॒तः॒। क॒वीऽइति॑ क॒वी। दे॒वौ। प्रचे॑तसा॒विति॒ प्रऽचे॑तसौ। इन्द्रा॑य। ध॒त्तः॒। इ॒न्द्रि॒यम्। वी॒ताम्। आज्य॑स्य। होतः॑। यज॑ ॥७ ॥


    स्वर रहित मन्त्र

    होता यक्षद्दैव्या होतारा भिषजा सखाया हविषेन्द्रम्भिषज्यतः । कवी देवौ प्रचेतसाविन्द्राय धत्तऽइन्द्रियँवीतामाज्यस्य होतर्यज ॥


    स्वर रहित पद पाठ

    होता। यक्षत्। दैव्या। होतारा। भिषजा। सखाया। हविषा। इन्द्रम्। भिषज्यतः। कवीऽइति कवी। देवौ। प्रचेतसाविति प्रऽचेतसौ। इन्द्राय। धत्तः। इन्द्रियम्। वीताम्। आज्यस्य। होतः। यज॥७॥

    यजुर्वेद - अध्याय » 28; मन्त्र » 7
    Acknowledgment

    अन्वयः - हे होतस्त्वं यथा होताऽऽज्यस्य यक्षद्दैव्या होतारा सखाया कवी प्रचेतसौ देवौ भिषजा हविषेन्द्रं भिषज्यत इन्द्रायेन्द्रियं धत्त आयुर्वीतां तथा यज॥७॥

    पदार्थः -
    (होता) सुखप्रदाता (यक्षत्) (दैव्या) देवेषु विद्वत्सु साधू (होतारा) रोगं निवर्त्य सुखस्य प्रदातारौ (भिषजा) चिकित्सकौ (सखाया) सुहृदौ (हविषा) यथायोग्येन गृहीतव्यवहारेण (इन्द्रम्) परमैश्वर्यमिच्छुकं जीवम् (भिषज्यतः) चिकित्सां कुरुतः (कवी) प्राज्ञौ (देवौ) वैद्यकविद्यया प्रकाशमानौ (प्रचेतसौ) प्रकृष्टविज्ञानयुक्तौ (इन्द्राय) परमैश्वर्याय (धत्तः) दध्याताम् (इन्द्रियम्) धनम् (वीताम्) प्राप्नुताम् (आज्यस्य) निदानादेः (होतः) युक्ताहारविहारकृत् (यज) प्राप्नुहि॥७॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! यथा सद्वैद्या रोगिणोऽनुकम्प्यौषधादिना रोगान् निवार्यैश्वर्यायुषी वर्द्धयन्ति, तथा यूयं सर्वेषु मैत्रीं भावयित्वा सर्वेषां सुखायुषी वर्द्धयत॥७॥

    इस भाष्य को एडिट करें
    Top