Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 37/ मन्त्र 15
    ऋषिः - दध्यङ्ङाथर्वण ऋषिः देवता - अग्निर्देवता छन्दः - निचृद् ब्राह्म्यनुष्टुप् स्वरः - गान्धारः
    6

    सम॒ग्निर॒ग्निना॑ गत॒ सं दैवे॑न सवि॒त्रा सꣳ सूर्य्ये॑णारोचिष्ट।स्वाहा॒ सम॒ग्निस्तप॑सा गत॒ सं दैव्ये॑न सवि॒त्रा सꣳसूर्य्ये॑णारूरुचत॥१५॥

    स्वर सहित पद पाठ

    सम्। अ॒ग्निः। अ॒ग्निना॑। ग॒त॒। सम्। दैवे॑न। स॒वि॒त्रा। सम्। सूर्य्ये॑ण। अ॒रो॒चि॒ष्ट॒ ॥ स्वाहा॑। सम्। अ॒ग्निः। तप॑सा। ग॒त॒। सम्। दैव्ये॑न। स॒वि॒त्रा। सम्। सूर्य्ये॑ण। अ॒रू॒रु॒च॒त॒ ॥१५ ॥


    स्वर रहित मन्त्र

    समग्निरग्निना गत सन्दैवेन सवित्रा सँ सूर्येणारोचिष्ट । स्वाहा समग्निस्तपसा गत सन्दैव्येन सवित्रा सँ सूर्येणारूरुचत ॥


    स्वर रहित पद पाठ

    सम्। अग्निः। अग्निना। गत। सम्। दैवेन। सवित्रा। सम्। सूर्य्येण। अरोचिष्ट॥ स्वाहा। सम्। अग्निः। तपसा। गत। सम्। दैव्येन। सवित्रा। सम्। सूर्य्येण। अरूरुचत॥१५॥

    यजुर्वेद - अध्याय » 37; मन्त्र » 15
    Acknowledgment

    अन्वयः - हे मनुष्याः! योऽग्निनाऽग्निर्दैवेन सवित्रा सूर्येण सह समरोचिष्ट, तं परमात्मानं यूयं स्वाहा सङ्गत। योऽग्निर्दैव्येन सवित्रा सूर्य्येण तपसा समरूरुचत तं यूयं सङ्गत॥१५॥

    पदार्थः -
    (सम्) सम्यक् (अग्निः) प्रकाशकः (अग्निना) स्वयंप्रकाशेन जगदीश्वरेण (गत) विजानीत (सम्) (दैवेन) देवेन निर्मितेन (सवित्रा) प्रेरकेण (सम्) (सूर्येण) (अरोचिष्ट) प्रकाशते (स्वाहा) सत्यया क्रियाया (सम्) (अग्निः) (तपसा) धर्मानुष्ठानेन (गत) (सम्) (दैव्येन) देवेषु पृथिव्यादिषु भवेन (सवित्रा) ऐश्वर्यकारकेण (सम्) (सूर्येण) प्रेरकेण (अरूरुचत) सम्यक् प्रकाशते॥१५॥

    भावार्थः - ये मनुष्या अग्नेरग्निं सवितुः सवितारं सूर्य्यस्य सूर्य्यं परमात्मानं विजानीयुस्तेभ्योऽभ्युदयनिःश्रेयसे सुखे सम्यक् प्राप्नुतः॥१५॥

    इस भाष्य को एडिट करें
    Top