Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 32/ मन्त्र 14
    ऋषिः - मेधाकाम ऋषिः देवता - परमात्मा देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    3

    यां मे॒धां दे॑वग॒णाः पि॒तर॑श्चो॒पास॑ते। तया॒ माम॒द्य मे॒धयाऽग्ने॑ मे॒धावि॑नं कुरु॒ स्वाहा॑॥१४॥

    स्वर सहित पद पाठ

    याम्। मे॒धाम्। दे॒व॒ग॒णा इति॑ देवऽग॒णाः। पि॒तरः॑। च॒। उ॒पास॑ते॒ इत्यु॑प॒ऽआस॑ते ॥ तया॑। माम्। अ॒द्य। मे॒धया॑। अग्ने॑ मे॒धावि॑नम्। कु॒रु॒। स्वाहा॑ ॥१४ ॥


    स्वर रहित मन्त्र

    याम्मेधान्देवगणाः पितरश्चोपासते । तया मामद्य मेधयाग्ने मेधाविनङ्कुरु स्वाहा ॥


    स्वर रहित पद पाठ

    याम्। मेधाम्। देवगणा इति देवऽगणाः। पितरः। च। उपासते इत्युपऽआसते॥ तया। माम्। अद्य। मेधया। अग्ने मेधाविनम्। कुरु। स्वाहा॥१४॥

    यजुर्वेद - अध्याय » 32; मन्त्र » 14
    Acknowledgment

    Meaning -
    That wisdom which the sages and scholars long for ; with that wisdom, O God, with Thy truthful speech, make me wise today.

    इस भाष्य को एडिट करें
    Top