Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 25
    ऋषिः - हैमवर्चिर्ऋषिः देवता - सोमो देवता छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः
    8

    अ॒र्ध॒ऽऋ॒चैरु॒क्थाना॑ रू॒पं प॒दैरा॑प्नोति नि॒विदः॑। प्र॒ण॒वैः श॒स्त्राणा॑ रू॒पं पय॑सा॒ सोम॑ऽआप्यते॥२५॥

    स्वर सहित पद पाठ

    अ॒र्द्ध॒ऽऋ॒चैरित्य॑र्द्धऽऋ॒चैः। उ॒क्थाना॑म्। रू॒पम्। प॒दैः। आ॒प्नो॒ति॒। नि॒विद॒ इति॑ नि॒ऽविदः॑। प्र॒ण॒वैः। प्र॒न॒वैरिति॑ प्रऽन॒वैः। श॒स्त्राणा॑म्। रू॒पम्। पय॑सा। सोमः॑। आ॒प्य॒ते॒ ॥२५ ॥


    स्वर रहित मन्त्र

    अर्धऋचौरुक्थानाँ रूपम्पदैराप्नोति निविदः । प्रणवैः शस्त्राणाँरूपम्पयसा सोम आप्यते ॥


    स्वर रहित पद पाठ

    अर्द्धऽऋचैरित्यर्द्धऽऋचैः। उक्थानाम्। रूपम्। पदैः। आप्नोति। निविद इति निऽविदः। प्रणवैः। प्रनवैरिति प्रऽनवैः। शस्त्राणाम्। रूपम्। पयसा। सोमः। आप्यते॥२५॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 25
    Acknowledgment

    Meaning -
    By half-Riks you get to the form and meaning of Uktha verses. By phrases you get to the Nivids, invocatory verses and formulae. By the chant and worship of Om you get to the form and meaning of mystic powers. By water and milk rejuvenation is achieved as by soma.

    इस भाष्य को एडिट करें
    Top