Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 70
    ऋषिः - शङ्ख ऋषिः देवता - पितरो देवताः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    5

    उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्तः॒ समि॑धीमहि। उ॒शन्नु॑श॒तऽआ व॑ह पि॒तॄन् ह॒विषे॒ऽअत्त॑वे॥७०॥

    स्वर सहित पद पाठ

    उ॒शन्तः॑। त्वा॒। नि। धी॒म॒हि॒। उ॒शन्तः॑। सम्। इ॒धी॒म॒हि॒। उ॒शन्। उ॒श॒तः। आ। व॒ह॒। पि॒तॄन्। ह॒विषे॑। अत्त॑वे ॥७० ॥


    स्वर रहित मन्त्र

    उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि । उशन्नुशतऽआवह पितऋृन्हविषेऽअत्तवे ॥


    स्वर रहित पद पाठ

    उशन्तः। त्वा। नि। धीमहि। उशन्तः। सम्। इधीमहि। उशन्। उशतः। आ। वह। पितॄन्। हविषे। अत्तवे॥७०॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 70
    Acknowledgment

    Meaning -
    Noble youth, with all the love and care, we accept, maintain and educate you. Out of love and affection with all the care, we develop your personality and potential. You too, loving and caring, bear the responsibility for the food and maintenance of the loving parents and other seniors.

    इस भाष्य को एडिट करें
    Top