Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 6
    ऋषिः - सर्प्पराज्ञी कद्रूर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृत् गायत्री, स्वरः - षड्जः
    12

    आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः। पि॒तरं॑ च प्र॒यन्त्स्वः॑॥६॥

    स्वर सहित पद पाठ

    आ। अ॒यम्। गौः। पृश्निः॑। अ॒क्र॒मी॒त्। अस॑दत्। मा॒तर॑म्। पु॒रः। पि॒तर॑म्। च॒। प्र॒यन्निति॑ प्र॒ऽयन्। स्व॒रिति॒ स्वः᳕ ॥६॥


    स्वर रहित मन्त्र

    आयङ्गौः पृश्निरक्रमीदसदन्मातरम्पुरः पितरञ्च प्रयन्त्स्वः ॥


    स्वर रहित पद पाठ

    आ। अयम्। गौः। पृश्निः। अक्रमीत्। असदत्। मातरम्। पुरः। पितरम्। च। प्रयन्निति प्रऽयन्। स्वरिति स्वः॥६॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 6
    Acknowledgment

    Meaning -
    This earth, child of the sun and waters in space— solid concentration of Agni (fire) and apah (waters)— revolves in its orbit round the sun, its father and sustainer in heaven, through the presence of its mother, the waters in space.

    इस भाष्य को एडिट करें
    Top