Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 36/ मन्त्र 10
    ऋषिः - दध्यङ्ङाथर्वण ऋषिः देवता - वातादयो देवताः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    9

    शन्नो॒ वातः॑ पवता॒ शन्न॑स्तपतु॒ सूर्यः॑।शन्नः॒ कनि॑क्रदद्दे॒वः प॒र्जन्यो॑ऽअ॒भि व॑र्षतु॥१०॥

    स्वर सहित पद पाठ

    शम्। नः॒। वातः॑। प॒व॒ता॒म्। शम्। नः॒। त॒प॒तु॒। सूर्य्यः॑ ॥ शम्। नः॒। कनि॑क्रदत्। दे॒वः। प॒र्जन्यः॑। अ॒भि। व॒र्ष॒तु॒ ॥१० ॥


    स्वर रहित मन्त्र

    शन्नो वातः पवताँ शन्नस्तपतु सूर्यः । शन्नः कनिक्रदद्देवः पर्जन्यो अभि वर्षतु ॥


    स्वर रहित पद पाठ

    शम्। नः। वातः। पवताम्। शम्। नः। तपतु। सूर्य्यः॥ शम्। नः। कनिक्रदत्। देवः। पर्जन्यः। अभि। वर्षतु॥१०॥

    यजुर्वेद - अध्याय » 36; मन्त्र » 10
    Acknowledgment

    Meaning -
    May the winds blow cool and calm for us. May the sun shine warm and clear for us all. May lightning, thunderous brilliant, bring peace for us all. And may the generous cloud shower rains of soothing joy and prosperity for us all over the world.

    इस भाष्य को एडिट करें
    Top