Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1200
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

यः꣡ सोमः꣢꣯ क꣣ल꣢शे꣣ष्वा꣢ अ꣣न्तः꣢ प꣣वि꣢त्र꣣ आ꣡हि꣢तः । त꣢꣫मिन्दुः꣣ प꣡रि꣢ षस्वजे ॥१२००॥

स्वर सहित पद पाठ

यः । सो꣡मः꣢꣯ । क꣣ल꣡शे꣢षु । आ । अ꣣न्त꣡रिति꣢ । प꣣वि꣡त्रे꣢ । आ꣡हि꣢꣯तः । आ । हि꣣तः । त꣢म् । इ꣡न्दुः꣢꣯ । प꣡रि꣢꣯ । स꣣स्वजे ॥१२००॥


स्वर रहित मन्त्र

यः सोमः कलशेष्वा अन्तः पवित्र आहितः । तमिन्दुः परि षस्वजे ॥१२००॥


स्वर रहित पद पाठ

यः । सोमः । कलशेषु । आ । अन्तरिति । पवित्रे । आहितः । आ । हितः । तम् । इन्दुः । परि । सस्वजे ॥१२००॥

सामवेद - मन्त्र संख्या : 1200
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 5
Acknowledgment

पदार्थ -
(यः सोमः) जो जगत् को रचनेवाला, सर्वान्तर्यामी, रस का भण्डार, परम आह्लादक परमेश्वर (कलशेषु) बहुत सी कलाओं से युक्त शरीरों में (आ) निहित है और (अन्तः पवित्रे) पवित्र हृदय के अन्दर भी (आहितः) विद्यमान है, (तम्) उस परमेश्वर को (इन्दुः) तेजस्वी जीवात्मा (परिषस्वजे) आलिङ्गन करता है ॥५॥

भावार्थ - परमात्मा की शरण का सहारा लेना जीवात्मा को परमानन्दायक होता है ॥५॥

इस भाष्य को एडिट करें
Top