Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1314
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
4

नू꣣नं꣡ पु꣢ना꣣नो꣡ऽवि꣢भिः꣣ प꣡रि꣢ स्र꣣वा꣡द꣢ब्धः सुर꣣भि꣡न्त꣢रः । सु꣣ते꣡ चि꣢त्वा꣣प्सु꣡ म꣢दामो꣣ अ꣡न्ध꣢सा श्री꣣ण꣢न्तो꣣ गो꣢भि꣣रु꣡त्त꣢रम् ॥१३१४॥

स्वर सहित पद पाठ

नू꣢नम् । पु꣣नानः꣢ । अ꣡वि꣢꣯भिः । प꣡रि꣢꣯ । स्र꣣व । अ꣡द꣢꣯ब्धः । अ । द꣣ब्धः । सुरभि꣡न्त꣢रः । सु꣣ । रभि꣡न्त꣢रः । सु꣣ते꣢ । चि꣣त् । त्वा । अप्सु꣢ । म꣣दामः । अ꣡न्ध꣢꣯सा । श्री꣣ण꣡न्तः꣢ । गो꣡भिः꣢꣯ । उ꣡त्त꣢꣯रम् ॥१३१४॥


स्वर रहित मन्त्र

नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः । सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥१३१४॥


स्वर रहित पद पाठ

नूनम् । पुनानः । अविभिः । परि । स्रव । अदब्धः । अ । दब्धः । सुरभिन्तरः । सु । रभिन्तरः । सुते । चित् । त्वा । अप्सु । मदामः । अन्धसा । श्रीणन्तः । गोभिः । उत्तरम् ॥१३१४॥

सामवेद - मन्त्र संख्या : 1314
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 9; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
हे सोम ! हे रसनिधि परमात्मन् ! (नूनम्) निश्चय ही (अविभिः) अपनी रक्षाओं से (पुनानः) हमें पवित्र करते हुए, (अदब्धः) किसी से न हराये जा सकनेवाले, (सुरभिन्तरः) अतिशय सौरभमय आप (परि स्रव) आनन्द-रस को प्रवाहित करो। (अन्धसा) आनन्द-रस के साथ (अप्सु) हमारे कर्मों में (सुते चित्) आपके परिस्रुत होने पर (उत्तरम्) अत्यन्त उत्कृष्ट (त्वा) आपको (गोभिः) आत्मा, मन, एवं बुद्धि से (श्रीणन्तः) पकाते हुए अर्थात् ध्याते हुए, हम (मदामः) मुदित होते हैं ॥२॥

भावार्थ - परमात्मा में ध्यान से रक्षा, पवित्रता, सद्गुणों की सुगन्ध और परमानन्द प्राप्त होते हैं ॥२॥

इस भाष्य को एडिट करें
Top