Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1359
ऋषिः - पराशरः शाक्त्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
5

स꣡ व꣢र्धि꣣ता꣡ वर्ध꣢꣯नः पू꣣य꣡मा꣢नः꣣ सो꣡मो꣢ मी꣣ढ्वा꣢ꣳ अ꣣भि꣢ नो꣣ ज्यो꣡ति꣢षावीत् । य꣡त्र꣢ नः꣣ पू꣡र्वे꣢ पि꣣त꣡रः꣢ पद꣣ज्ञाः꣢ स्व꣣र्वि꣡दो꣢ अ꣣भि꣡ गा अद्रि꣢꣯मि꣣ष्ण꣢न् ॥१३५९॥

स्वर सहित पद पाठ

सः꣢ । व꣣र्धिता꣢ । व꣡र्ध꣢꣯नः । पू꣣य꣡मा꣢नः । सो꣡मः꣢꣯ । मी꣣ढ्वा꣢न् । अ꣣भि꣢ । नः꣣ । ज्यो꣡ति꣢꣯षा । आ꣣वीत् । य꣡त्र꣢꣯ । नः꣢ । पू꣡र्वे꣢꣯ । पि꣣त꣡रः꣢ । प꣣दज्ञाः꣢ । प꣣द । ज्ञाः꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ । अ꣣भि꣢ । गाः । अ꣡द्रि꣢꣯म् । अ । द्रि꣣म् । इष्ण꣢न् ॥१३५९॥


स्वर रहित मन्त्र

स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाꣳ अभि नो ज्योतिषावीत् । यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥१३५९॥


स्वर रहित पद पाठ

सः । वर्धिता । वर्धनः । पूयमानः । सोमः । मीढ्वान् । अभि । नः । ज्योतिषा । आवीत् । यत्र । नः । पूर्वे । पितरः । पदज्ञाः । पद । ज्ञाः । स्वर्विदः । स्वः । विदः । अभि । गाः । अद्रिम् । अ । द्रिम् । इष्णन् ॥१३५९॥

सामवेद - मन्त्र संख्या : 1359
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(वर्धिता) बढ़ानेवाला, (वर्धनः) स्वयं बढ़ा हुआ अर्थात् महिमा को प्राप्त, (पूयमानः) उपासकों से प्राप्त किया जाता हुआ, (मीढ़्वान्) सुख सींचनेवाला, (सोमः) जगत् का रचयिता परमेश्वर (ज्योतिषा) ज्योति के द्वारा (नः) हमारी (अभि आवीत्) रक्षा करे, (यत्र) जिसके आश्रय में विद्यमान (पदज्ञाः) मोक्षपद के ज्ञाता, (नः) हमारे (पूर्वे पितरः) श्रेष्ठ पितृजन (गाः अभि) दिव्य प्रकाश की किरणों को प्राप्त करने के लिए (अद्रिम्) पर्वत के समान रुकावट डालनेवाले तमोजाल को (इष्णन्) दूर कर देते हैं, तथा (स्वर्विदः) मोक्ष के आनन्द को प्राप्त करनेवाले हो जाते हैं ॥३॥

भावार्थ - ज्योतिर्मय परमात्मा की उपासना से मनुष्य भी ज्योतिष्मान् होकर मोक्ष पा लेते हैं ॥३॥

इस भाष्य को एडिट करें
Top