Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1430
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
7

त꣡त्ते꣢ य꣣ज्ञो꣡ अ꣢जायत꣣ त꣢द꣣र्क꣢ उ꣣त꣡ हस्कृ꣢꣯तिः । त꣡द्विश्व꣢꣯मभि꣣भू꣡र꣢सि꣣ य꣢ज्जा꣣तं꣢꣫ यच्च꣣ ज꣡न्त्व꣢म् ॥१४३०॥

स्वर सहित पद पाठ

तत् । ते꣣ । यज्ञः꣢ । अ꣣जायत । त꣢त् । अ꣣र्कः꣢ । उ꣣त꣢ । ह꣡स्कृ꣢꣯तिः । त꣢त् । वि꣡श्व꣢꣯म् । अ꣣भिभूः꣢ । अ꣣भि । भूः꣢ । अ꣢सि । य꣢त् । जा꣣त꣢म् । यत् । च꣣ । ज꣡न्त्व꣢꣯म् ॥१४३०॥


स्वर रहित मन्त्र

तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः । तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥१४३०॥


स्वर रहित पद पाठ

तत् । ते । यज्ञः । अजायत । तत् । अर्कः । उत । हस्कृतिः । तत् । विश्वम् । अभिभूः । अभि । भूः । असि । यत् । जातम् । यत् । च । जन्त्वम् ॥१४३०॥

सामवेद - मन्त्र संख्या : 1430
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
हे इन्द्र जगदीश्वर ! क्योंकि आप विघ्नों के विनाश में समर्थ हो (तत्) इसी कारण (ते) आपका (यज्ञः) सृष्टिरूप यज्ञ (अजायत) उत्पन्न हो सका है। (तत्) इसी कारण (अर्कः) सूर्य (उत) और (हस्कृतिः) बिजली का अट्टहास उत्पन्न हो सका है। (तत्) इसी कारण (विश्वम्) सब कुछ (यत् जातम्) जो पैदा हो चुका है। (यत् च जन्त्वम्) और जो भविष्य में पैदा होना है, उसे आप (अभिभूः असि) अपनी महिमा से तिरस्कृत किये हुए हो ॥२॥

भावार्थ - विघ्नों के विनाश में समर्थ होने से ही परमेश्वर सूर्य, चन्द्र, बिजली, नक्षत्र आदि से युक्त इस सब जगत् को बनाने और धारण करने में सफल होता है ॥२॥

इस भाष्य को एडिट करें
Top