Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1471
ऋषिः - उशनाः काव्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
6
अ꣣य꣡ꣳ सोम꣢꣯ इन्द्र꣣ तु꣡भ्य꣢ꣳ सुन्वे꣣ तु꣡भ्यं꣢ पवते꣣ त्व꣡म꣢स्य पाहि । त्व꣢ꣳ ह꣣ यं꣡ च꣢कृ꣣षे꣡ त्वं व꣢꣯वृ꣣ष꣢꣫ इन्दुं꣣ म꣡दा꣢य꣣ यु꣡ज्या꣢य꣣ सो꣡म꣢म् ॥१४७१॥
स्वर सहित पद पाठअ꣡य꣢म् । सो꣡मः꣢꣯ । इ꣣न्द्र । तु꣡भ्य꣢꣯म् । सु꣣न्वे । तु꣡भ्य꣢꣯म् । सु꣣न्वे । तु꣡भ्य꣢꣯म् । प꣣वते । त्व꣢म् । अ꣣स्य । पाहि । त्व꣢म् । ह꣣ । य꣢म् । च꣣कृ꣢षे । त्वम् । ववृ꣣षे꣢ । इ꣡न्दु꣢꣯म् । म꣡दा꣢꣯य । यु꣡ज्या꣢꣯य । सो꣡म꣢꣯म् ॥१४७१॥
स्वर रहित मन्त्र
अयꣳ सोम इन्द्र तुभ्यꣳ सुन्वे तुभ्यं पवते त्वमस्य पाहि । त्वꣳ ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥१४७१॥
स्वर रहित पद पाठ
अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । तुभ्यम् । सुन्वे । तुभ्यम् । पवते । त्वम् । अस्य । पाहि । त्वम् । ह । यम् । चकृषे । त्वम् । ववृषे । इन्दुम् । मदाय । युज्याय । सोमम् ॥१४७१॥
सामवेद - मन्त्र संख्या : 1471
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषय - प्रथम मन्त्र में आनन्दरस के प्रवाह का वर्णन है।
पदार्थ -
हे (इन्द्र) जीवात्मन् ! (अयं सोमः) यह ब्रह्मानन्द-रस (तुभ्यम्) तेरे लिए (सुन्वे) अभिषुत हो रहा है, (तुभ्यम्) तेरे लिए (पवते) प्रवाहित हो रहा है। (त्वम् अस्य पाहि) तू इसका पान कर, (यम्) जिस (इन्दुम्) भिगोनेवाले (सोमम्) ब्रह्मानन्द-रस को (मदाय) उत्साह के लिए, (युज्याय) और ब्रह्म के साथ मैत्री के लिए (त्वं ह) तूने ही (चकृषे) ब्रह्म के पास से उत्पन्न किया है और (त्वम्) तूने ही (ववृषे) उसके पास से अपने ऊपर उसकी वर्षा की है ॥१॥
भावार्थ - परमात्मा के साथ अपने आत्मा का योग करते हुए योगी लोग उसके पास से परमानन्द प्राप्त करके कृतार्थ हो जाते हैं ॥१॥
इस भाष्य को एडिट करें