Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1601
ऋषिः - शुनःशेप आजीगर्तिः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

ऊ꣣र्ध्व꣡स्ति꣢ष्ठा न ऊ꣣त꣢ये꣣ऽस्मि꣡न्वाजे꣢꣯ श꣢त꣣क्र꣡तो꣢ । स꣢म꣣न्ये꣡षु꣢ ब्रवावहै ॥१६०१॥

स्वर सहित पद पाठ

ऊ꣣र्ध्वः꣢ । ति꣣ष्ठ । नः । ऊत꣡ये꣢ । अ꣢स्मि꣢न् । वा꣡जे꣢꣯ । श꣣तक्रतो । शत । क्रतो । स꣢म् । अ꣣न्ये꣡षु꣢ । अ꣣न् । ये꣡षु꣢꣯ । ब्र꣣वावहै ॥१६०१॥


स्वर रहित मन्त्र

ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो । समन्येषु ब्रवावहै ॥१६०१॥


स्वर रहित पद पाठ

ऊर्ध्वः । तिष्ठ । नः । ऊतये । अस्मिन् । वाजे । शतक्रतो । शत । क्रतो । सम् । अन्येषु । अन् । येषु । ब्रवावहै ॥१६०१॥

सामवेद - मन्त्र संख्या : 1601
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थ -
हे (शतक्रतो) अनन्त ज्ञानी और अनन्त कर्मों को करनेवाले इन्द्र परमात्मन् ! आप (अस्मिन् वाजे) इस देवासुरसङ्ग्राम में (नः ऊतये) हमारी रक्षा के लिए (ऊर्ध्वः) सजग (तिष्ठ) रहो।(अन्येषु) दूसरे अवसरों पर भी, आप और मैं (संब्रवावहै)आपस में अन्तरङ्ग संलाप किया करें ॥३॥

भावार्थ - जब-जब बाहरी या आन्तरिक देवासुर सङ्ग्राम उपस्थित होते हैं, तब-तब परमेश्वर-विश्वास को अपने अन्दर बलवान् करके, आत्मोद्बोधन पाकर सब विघ्नों को विफल करके विजय पानी चाहिए ॥३॥

इस भाष्य को एडिट करें
Top