Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1691
ऋषिः - कलिः प्रागाथः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
5

व꣣य꣡मे꣢नमि꣣दा꣡ ह्योऽपी꣢꣯पेमे꣣ह꣢ व꣣ज्रि꣡ण꣢म् । त꣡स्मा꣢ उ अ꣣द्य꣡ सव꣢꣯ने सु꣣तं꣢ भ꣣रा꣢ नू꣣नं꣡ भू꣢षत श्रु꣣ते꣢ ॥१६९१॥

स्वर सहित पद पाठ

व꣣य꣢म् । ए꣣नम् । इदा꣢ । ह्यः । अ꣡पी꣢꣯पेम । इ꣣ह꣢ । व꣣ज्रि꣡ण꣢म् । त꣡स्मै꣢꣯ । उ꣣ । अद्य꣢ । अ꣣ । द्य꣢ । स꣡व꣢꣯ने । सु꣣त꣢म् । भ꣣र । आ꣢ । नू꣣न꣢म् । भू꣣षत । श्रुते꣢ ॥१६९१॥


स्वर रहित मन्त्र

वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् । तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥१६९१॥


स्वर रहित पद पाठ

वयम् । एनम् । इदा । ह्यः । अपीपेम । इह । वज्रिणम् । तस्मै । उ । अद्य । अ । द्य । सवने । सुतम् । भर । आ । नूनम् । भूषत । श्रुते ॥१६९१॥

सामवेद - मन्त्र संख्या : 1691
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थ -
(वयम्) हम कर्मयोगी लोगों ने (एनम्) इस (वज्रिणम्) वाणी-रूप वज्र से युक्त अपने अन्तरात्मा को (इदा) इस काल में और(ह्यः) बीते काल में (इह) इस जीवन-यज्ञ में (अपीपेम) बढ़ाया है। हे भाई ! तू भी (तस्मै उ) उस अन्तरात्मा के लिए (अद्य) आज (सवने) कर्मयोग-रूप यज्ञ में (सुतम्) अभिषुत वीर रस को (भर) अर्पित कर। हे साथियो ! तुम सभी (नूनम्) निश्चय ही(श्रुते) शास्त्र-ज्ञान में, अपने अन्तरात्मा को (आभूषत) अलङ्कृत करो ॥१॥

भावार्थ - सब मनुष्यों को चाहिए कि अपने अन्तरात्मा को उद्बोधन देकर वीरता पूर्ण कर्म करें और विविध विद्याओं के ज्ञान का सञ्चय करें ॥१॥

इस भाष्य को एडिट करें
Top