Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 890
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

प꣡व꣢मान꣣ र꣢स꣣स्त꣢व꣣ म꣡दो꣢ राजन्नदुच्छु꣣नः꣢ । वि꣢꣫ वार꣣म꣡व्य꣢मर्षति ॥८९०॥

स्वर सहित पद पाठ

प꣡वमा꣢꣯न । र꣡सः꣢꣯ । त꣡व꣢꣯ । म꣡दः꣢꣯ । रा꣣जन् । अदुच्छुनः꣢ । अ꣣ । दुच्छुनः꣢ । वि । वा꣡र꣢꣯म् । अ꣡व्य꣢꣯म् । अ꣣र्षति ॥८९०॥


स्वर रहित मन्त्र

पवमान रसस्तव मदो राजन्नदुच्छुनः । वि वारमव्यमर्षति ॥८९०॥


स्वर रहित पद पाठ

पवमान । रसः । तव । मदः । राजन् । अदुच्छुनः । अ । दुच्छुनः । वि । वारम् । अव्यम् । अर्षति ॥८९०॥

सामवेद - मन्त्र संख्या : 890
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
हे (पवमान) जीवन को पवित्र करनेवाले (राजन्) तेजस्वी परमात्मन् वा आचार्य ! जो (तव) आपका (अदुच्छुनः) दुर्गति तथा दुःख न उत्पन्न करनेवाला, (मदः) उत्साहकारी (रसः) आनन्दरस वा ज्ञानरस है, वह (अव्यम्) अविनश्वर, (वारम्) दोषनिवारक आत्मा को (वि अर्षति) विविध रूप में प्राप्त होता है ॥२॥

भावार्थ - परमेश्वर वा आचार्य से प्रस्रुत आनन्दरस वा विज्ञानरस को प्राप्त करके मनुष्य का आत्मा कृतार्थ हो जाता है ॥२॥

इस भाष्य को एडिट करें
Top