Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 948
ऋषिः - प्रयोगो भार्गवः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
9

अ꣣यं꣡ विश्वा꣢꣯ अ꣣भि꣢꣫ श्रियो꣣ऽग्नि꣢र्दे꣣वे꣡षु꣢ पत्यते । आ꣢꣫ वाजै꣣रु꣡प꣢ नो गमत् ॥९४८॥

स्वर सहित पद पाठ

अ꣣य꣢म् । वि꣡श्वाः꣢꣯ । अ꣣भि꣢ । श्रि꣡यः꣢꣯ । अ꣣ग्निः꣢ । दे꣣वे꣡षु꣢ । प꣣त्यते । आ꣢ । वा꣡जैः꣢꣯ । उ꣡प꣢꣯ । नः । गमत् ॥९४८॥


स्वर रहित मन्त्र

अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते । आ वाजैरुप नो गमत् ॥९४८॥


स्वर रहित पद पाठ

अयम् । विश्वाः । अभि । श्रियः । अग्निः । देवेषु । पत्यते । आ । वाजैः । उप । नः । गमत् ॥९४८॥

सामवेद - मन्त्र संख्या : 948
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थ -
(अयम्) यह (अग्निः) अग्रनायक परमेश्वर (देवेषु) उपासक सदाचारी विद्वानों में (विश्वाः श्रियः) सब आध्यात्मिक और बाह्य सम्पदाओं को (अभि पत्यते)प्राप्त कराता है। वह (वाजैः) दिव्य ऐश्वर्यों तथा बलों के साथ (नः) हमें (उप गमत्) प्राप्त होवे ॥३॥

भावार्थ - परमेश्वर का उपासक सब प्रकार के भौतिक एवं आध्यात्मिक बल और ऐश्वर्य अपने पुरुषार्थ से पाने योग्य हो जाता है ॥३॥

इस भाष्य को एडिट करें
Top