Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1015
ऋषिः - त्रित आप्त्यः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
त्री꣡णि꣢ त्रि꣣त꣢स्य꣣ धा꣡र꣢या पृ꣣ष्ठे꣡ष्वै꣢꣯रयद्र꣣यि꣢म् । मि꣡मी꣢ते अस्य꣣ यो꣡ज꣢ना꣣ वि꣢ सु꣣क्र꣡तुः꣢ ॥१०१५॥
स्वर सहित पद पाठत्रा꣡णि꣢꣯ । त्रि꣣त꣡स्य꣢ । धा꣡र꣢꣯या । पृ꣣ष्ठे꣡षु꣢ । आ । ऐ꣣रयत् । रयि꣢म् । मि꣡मी꣢꣯ते । अ꣣स्य । यो꣡ज꣢ना । वि । सु꣣क्र꣡तुः꣢ । सु꣣ । क्र꣡तुः꣢꣯ ॥१०१५॥
स्वर रहित मन्त्र
त्रीणि त्रितस्य धारया पृष्ठेष्वैरयद्रयिम् । मिमीते अस्य योजना वि सुक्रतुः ॥१०१५॥
स्वर रहित पद पाठ
त्राणि । त्रितस्य । धारया । पृष्ठेषु । आ । ऐरयत् । रयिम् । मिमीते । अस्य । योजना । वि । सुक्रतुः । सु । क्रतुः ॥१०१५॥
सामवेद - मन्त्र संख्या : 1015
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मनः कर्माणि वर्ण्यन्ते।
पदार्थः -
(त्रितस्य) सूर्यस्य (त्रीणि) त्रीणि पृष्ठानि पृथिव्यन्तरिक्षद्युलोकाख्यानि सन्ति। तेषु (पृष्ठेषु) त्रिष्वपि पृष्ठेषु, स पवमानः सोमः जगत्स्रष्टा परमेश्वरः (रयिम्) ऐश्वर्यम् (ऐरयत्) प्रेरितवान् अस्ति। अपि च (सुक्रतुः) सुकर्मा स परमेश्वरः (अस्य) सूर्यस्य (योजना) योजनानि, कियद्विस्तीर्णः सूर्य इति मानानि अपि (वि मिमीते) विशेषेण इयत्तया परिच्छिनत्ति। [माङ् माने शब्दे च। जुहोत्यादिः] ॥३॥
भावार्थः - भूमावन्तरिक्षे दिवि च सर्वत्रैव जगदीश्वरेण विशिष्टान्यैश्वर्याणि निहितानि सन्ति। सर्वेषां ग्रहोपग्रहसूर्यनक्षत्रनीहारिकादीनां रचयिता स तत्परिमाणमपि यथार्थतया जानाति ॥३॥
टिप्पणीः -
१. ऋ० ९।१०२।३। ‘पृ॒ष्ठेष्वे॑रया र॒यिम्’ इति पाठः।