Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1043
ऋषिः - मेधातिथिः काण्वः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
गि꣡र꣢स्त इन्द꣣ ओ꣡ज꣢सा मर्मृ꣣ज्य꣡न्ते꣢ अप꣣स्यु꣡वः꣢ । या꣢भि꣣र्म꣡दा꣢य꣣ शु꣡म्भ꣢से ॥१०४३॥
स्वर सहित पद पाठगि꣡रः꣢꣯ । ते꣣ । इन्दो । ओ꣡ज꣢꣯सा । म꣣र्मृज्य꣡न्ते꣢ । अ꣣पस्यु꣡वः꣢ । या꣡भिः꣢꣯ । म꣡दा꣢꣯य । शु꣡म्भ꣢꣯से ॥१०४३॥
स्वर रहित मन्त्र
गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । याभिर्मदाय शुम्भसे ॥१०४३॥
स्वर रहित पद पाठ
गिरः । ते । इन्दो । ओजसा । मर्मृज्यन्ते । अपस्युवः । याभिः । मदाय । शुम्भसे ॥१०४३॥
सामवेद - मन्त्र संख्या : 1043
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 7
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 7
Acknowledgment
विषयः - अथोपासकः सम्बोध्यते।
पदार्थः -
हे (इन्दो) परमेश्वरोपासक मानव ! (ते) तव (अपस्युवः) कर्मकामाः। [अपः कर्माणि आत्मनः कामयन्ते इति अपस्युवः। क्यचि उः प्रत्ययः।] (गिरः) वाचः, त्वाम् (ओजसा) तेजसा (मर्मृज्यन्ते) भृशं पुनः पुनः अलङ्कुर्वन्ति, (याभिः) गीर्भिः, त्वम् (मदाय) आनन्दाय (शुम्भसे) शोभसे ॥७॥
भावार्थः - वाक् कर्मणैव साकं मनुष्यस्य भूषणं भवति, न निष्क्रिया ॥७॥
टिप्पणीः -
१. ऋ० ९।२।७।