Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1082
ऋषिः - अमहीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
स꣡मिन्द्रे꣢꣯णो꣣त꣢ वा꣣यु꣡ना꣢ सु꣣त꣡ ए꣢ति प꣣वि꣢त्र꣣ आ꣢ । स꣡ꣳ सूर्य꣢꣯स्य र꣣श्मि꣡भिः꣢ ॥१०८२॥
स्वर सहित पद पाठस꣢म् । इ꣡न्द्रे꣢꣯ण । उ꣣त꣢ । वा꣣यु꣡ना꣢ । सु꣣तः꣢ । ए꣣ति । प꣣वि꣡त्रे꣢ । आ । सम् । सू꣡र्य꣢꣯स्य । र꣣श्मि꣡भिः꣢ ॥१०८२॥
स्वर रहित मन्त्र
समिन्द्रेणोत वायुना सुत एति पवित्र आ । सꣳ सूर्यस्य रश्मिभिः ॥१०८२॥
स्वर रहित पद पाठ
सम् । इन्द्रेण । उत । वायुना । सुतः । एति । पवित्रे । आ । सम् । सूर्यस्य । रश्मिभिः ॥१०८२॥
सामवेद - मन्त्र संख्या : 1082
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथात्मनि ज्ञानं कथं जायत इत्याह।
पदार्थः -
(इन्द्रेण) मनसा (उत) अपि च (वायुना) प्राणेन (सुतः) अभिषुतो ज्ञानरसः (पवित्रे) पवित्रे जीवात्मनि (सम् आ एति) समागच्छति, किञ्च (सूर्यस्य रश्मिभिः) आदित्यस्य किरणैः यद्वा चक्षुषो वृत्तिभिः। [चक्षुरसौ आदित्यः। ऐ० आ० २।१।५।] (सम्) समागच्छति ॥२॥
भावार्थः - मनुष्यस्यात्मा यज्ज्ञानं सञ्चिनोति तत्र मनः प्राणो नेत्रवृत्तयोऽग्निर्वायुः सूर्यरश्मयो गुरुजनाः सर्वेऽपि कारणतां प्रपद्यन्ते ॥२॥
टिप्पणीः -
१. ऋ० ९।६१।८।