Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1130
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
प्र꣢ यु꣣जा꣢ वा꣣चो꣡ अ꣢ग्रि꣣यो꣡ वृषो꣢꣯ अचिक्रद꣣द्व꣡ने꣢ । स꣢द्मा꣣भि꣢ स꣣त्यो꣡ अ꣢ध्व꣣रः꣢ ॥११३०॥
स्वर सहित पद पाठप्र । यु꣣जा꣢ । वा꣣चः꣢ । अ꣣ग्रियः꣢ । वृ꣡षा꣢꣯ । उ꣣ । अचिक्रदत् । व꣡ने꣢꣯ । स꣡द्म꣢꣯ । अ꣣भि꣢ । स꣣त्यः꣢ । अ꣣ध्व꣢रः ॥११३०॥
स्वर रहित मन्त्र
प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने । सद्माभि सत्यो अध्वरः ॥११३०॥
स्वर रहित पद पाठ
प्र । युजा । वाचः । अग्रियः । वृषा । उ । अचिक्रदत् । वने । सद्म । अभि । सत्यः । अध्वरः ॥११३०॥
सामवेद - मन्त्र संख्या : 1130
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ कीदृशो गुरुः किं करोतीत्याह।
पदार्थः -
(अग्रियः) अग्रे भवः श्रेष्ठः, (वृषा२) ज्ञानवर्षकः, (सत्यः) सत्यनिष्ठ, (अध्वरः) यज्ञमयजीवनः, सोमः विद्वान् गुरुः (वने) अरण्ये (सद्म अभि) गुरुकुलगृहे (वाचः युजा) वाण्याः योगेन (उ) निश्चयेन (प्र अचिक्रदत्) प्रक्रन्दति, शिष्यान् कर्तव्यानि उपदिशति ॥३॥
भावार्थः - उपह्वरे गिरीणां सङ्गमे च नदीनां गुरुकुलानि संचालयन्तः सत्यनिष्ठा गुरवः शिष्यानध्याप्य विदुषः कर्तव्य-परायणान् सदाचारिणश्च कुर्युः ॥३॥
टिप्पणीः -
१. ऋ० ९।७।३, ‘प्र युजो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने॑’ इति पूर्वार्धपाठः। २. ‘वृषो अचिक्रदत्’ इति मूलस्य ‘वृषः अचिक्रदत्’ इति छेदमवलम्ब्य व्याचष्टे सायणः, परमेष पदग्रन्थविरुद्धः, तत्र ‘वृषा उ अचिक्रदत्’ इति छेददर्शनात्। अत एव विवरणकार आह—वृषा सेक्ता, उ इति पदपूरणः—इति सामश्रमी।