Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1131
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

प꣢रि꣣ य꣡त्काव्या꣢꣯ क꣣वि꣢र्नृ꣣म्णा꣡ पु꣢ना꣣नो꣡ अर्ष꣢꣯ति । स्व꣢꣯र्वा꣣जी꣡ सि꣢षासति ॥११३१॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । यत् । का꣡व्या꣢꣯ । क꣣विः꣢ । नृ꣣म्णा꣢ । पु꣣नानः꣢ । अ꣡र्ष꣢꣯ति । स्वः꣢ । वा꣣जी꣢ । सि꣣षासति ॥११३१॥


स्वर रहित मन्त्र

परि यत्काव्या कविर्नृम्णा पुनानो अर्षति । स्वर्वाजी सिषासति ॥११३१॥


स्वर रहित पद पाठ

परि । यत् । काव्या । कविः । नृम्णा । पुनानः । अर्षति । स्वः । वाजी । सिषासति ॥११३१॥

सामवेद - मन्त्र संख्या : 1131
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment

पदार्थः -
(कविः) क्रान्तद्रष्टा मेधावी कविहृदयः सोमः विद्वान् आचार्यः (नृम्णा) नृम्णानि बलानि (पुनानः) पवित्रयन् (यत्) यदा (काव्या) वेदादिकाव्यानि (परि अर्षति) व्याख्याति, तदा (वाजी) बलविज्ञानवान् सः शिष्येभ्यः (स्वः) आनन्दम् (सिषासति) प्रदातुमिच्छति। [षण सम्भक्तौ षणु दाने वा धातोः सनि रूपम्] ॥४॥

भावार्थः - विदुष आचार्यस्य वेदादिशास्त्रव्याख्यानं शिष्येभ्यः परमानन्दकरं ज्ञानवर्धकं च जायते ॥४॥

इस भाष्य को एडिट करें
Top