Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1179
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
पु꣣नाना꣡स꣢श्चमू꣣ष꣢दो꣣ ग꣡च्छ꣢न्तो वा꣣यु꣢म꣣श्वि꣡ना꣢ । ते꣡ नो꣢ धत्त सु꣣वी꣡र्य꣢म् ॥११७९॥
स्वर सहित पद पाठपु꣣नाना꣡सः꣢ । च꣣मूष꣡दः꣢ । च꣣मू । स꣡दः꣢꣯ । ग꣡च्छ꣢꣯न्तः । वा꣣यु꣢म् । अ꣣श्वि꣡ना꣢ । ते । नः꣣ । धत्त । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११७९॥
स्वर रहित मन्त्र
पुनानासश्चमूषदो गच्छन्तो वायुमश्विना । ते नो धत्त सुवीर्यम् ॥११७९॥
स्वर रहित पद पाठ
पुनानासः । चमूषदः । चमू । सदः । गच्छन्तः । वायुम् । अश्विना । ते । नः । धत्त । सुवीर्यम् । सु । वीर्यम् ॥११७९॥
सामवेद - मन्त्र संख्या : 1179
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि ब्रह्मानन्दविषय उच्यते।
पदार्थः -
(पुनानासः) पवित्रतां प्रयच्छन्तः, (चमूषदः) चम्वोः आत्मबुद्धिरूपयोः पात्रयोः स्थिताः, किं च (वायुम्) गतिशीलं मनः (अश्विना) आश्विनौ प्राणापानौ च (गच्छन्तः) प्राप्नुवन्तः (ते) ते यूयं सोमाः ब्रह्मानन्दरसाः (नः) अस्मभ्यम् (सुवीर्यम्) श्रेष्ठवीर्ययुक्तं दिव्यं धनम् (धत्त) प्रयच्छत ॥२॥
भावार्थः - ब्रह्मानन्दे प्राप्ते सत्यात्ममनोबुद्धीनां पवित्रता प्राणापानयोः कार्यक्षमताऽऽध्यात्मिकं धनं च स्वयमेवोपासकं प्रति प्रद्रवन्ति ॥२॥
टिप्पणीः -
१. ऋ० ९।८।२, ‘धत्त’ इत्यत्र ‘धान्तु’।