Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1190
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

उ꣣त꣢ नो꣣ वा꣡ज꣢सातये꣣ प꣡व꣢स्व बृह꣣ती꣡रिषः꣢꣯ । द्यु꣣म꣡दि꣢न्दो सु꣣वी꣡र्य꣢म् ॥११९०॥

स्वर सहित पद पाठ

उत꣢ । नः꣣ । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । प꣡व꣢꣯स्व । बृ꣣हतीः꣢ । इ꣡षः꣢꣯ । द्यु꣣म꣢त् । इ꣣न्दो । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११९०॥


स्वर रहित मन्त्र

उत नो वाजसातये पवस्व बृहतीरिषः । द्युमदिन्दो सुवीर्यम् ॥११९०॥


स्वर रहित पद पाठ

उत । नः । वाजसातये । वाज । सातये । पवस्व । बृहतीः । इषः । द्युमत् । इन्दो । सुवीर्यम् । सु । वीर्यम् ॥११९०॥

सामवेद - मन्त्र संख्या : 1190
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment

पदार्थः -
(उत) इदानीम् हे (इन्दो) रसक्लेदक परमेश्वर ! त्वम्(वाजसातये) आत्मबलस्य मनोबलस्य च प्रदानाय (नः) अस्मभ्यम् (बृहतीः) महतीः (इषः) अभीष्टाः आनन्दरसधाराः, (द्युमत्) तेजोयुक्तम् (सुवीर्यम्) श्रेष्ठसामर्थ्ययुक्तं धनं च (पवस्व) प्रवाहय ॥४॥

भावार्थः - जगदीश्वर एवात्मबलस्यानन्दस्य तेजसः शक्तेश्च दिव्यं स्रोतो वर्तते ॥४॥

इस भाष्य को एडिट करें
Top