Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1189
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
प꣡व꣢न्ते꣣ वा꣡ज꣢सातये꣣ सो꣡माः꣢ स꣣ह꣡स्र꣢पाजसः । गृ꣣णाना꣢ दे꣣व꣡वी꣢तये ॥११८९॥
स्वर सहित पद पाठप꣡वन्ते꣢꣯ । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । सो꣡माः꣢꣯ । स꣢ह꣡स्र꣢पाजसः । स꣣ह꣡स्र꣢ । पा꣣जसः । गृणानाः꣢ । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये ॥११८९॥
स्वर रहित मन्त्र
पवन्ते वाजसातये सोमाः सहस्रपाजसः । गृणाना देववीतये ॥११८९॥
स्वर रहित पद पाठ
पवन्ते । वाजसातये । वाज । सातये । सोमाः । सहस्रपाजसः । सहस्र । पाजसः । गृणानाः । देववीतये । देव । वीतये ॥११८९॥
सामवेद - मन्त्र संख्या : 1189
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ ब्रह्मानन्दरसान् वर्णयति।
पदार्थः -
(सहस्रपाजसः) सहस्रबलाः। [पाजस् इत्यत्र पा रक्षणे धातोर्बलेऽर्थेऽभिधेये ‘पातेर्बले जुट् च’ उ० ४।२०४ इत्यनेन असुन् प्रत्ययः जुडागमश्च।] (सोमाः) परमानन्दरसाः (गृणानाः) स्तूयमानाः सन्तः। [गृणातेः स्तुत्यर्थकात् कर्मणि कर्तृप्रत्ययः।] (वाजसातये) बलप्रदानाय (देववीतये) दिव्यगुणप्रजननाय च (पवन्ते) प्रवहन्ति ॥३॥
भावार्थः - परब्रह्मणः सकाशात् परमानन्दं प्राप्योपासकजना ब्रह्मबलयुक्ता दिव्यगुणाश्च जायन्ते ॥३॥
टिप्पणीः -
१. ऋ० ९।१३।३।