Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1200
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

यः꣡ सोमः꣢꣯ क꣣ल꣢शे꣣ष्वा꣢ अ꣣न्तः꣢ प꣣वि꣢त्र꣣ आ꣡हि꣢तः । त꣢꣫मिन्दुः꣣ प꣡रि꣢ षस्वजे ॥१२००॥

स्वर सहित पद पाठ

यः । सो꣡मः꣢꣯ । क꣣ल꣡शे꣢षु । आ । अ꣣न्त꣡रिति꣢ । प꣣वि꣡त्रे꣢ । आ꣡हि꣢꣯तः । आ । हि꣣तः । त꣢म् । इ꣡न्दुः꣢꣯ । प꣡रि꣢꣯ । स꣣स्वजे ॥१२००॥


स्वर रहित मन्त्र

यः सोमः कलशेष्वा अन्तः पवित्र आहितः । तमिन्दुः परि षस्वजे ॥१२००॥


स्वर रहित पद पाठ

यः । सोमः । कलशेषु । आ । अन्तरिति । पवित्रे । आहितः । आ । हितः । तम् । इन्दुः । परि । सस्वजे ॥१२००॥

सामवेद - मन्त्र संख्या : 1200
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 5
Acknowledgment

पदार्थः -
(यः सोमः) यो जगत्स्रष्टा सर्वान्तर्यामी रसागारः परमाह्लादकः परमेश्वरः (कलशेषु) बहुकलायुक्तेषु शरीरेषु। [कलशः कस्मात्? कला अस्मिञ्छेरते मात्राः। निरु० ११।१०]। (आ) आहितोऽस्ति, किञ्च (अन्तः पवित्रे) पवित्रहृदयाभ्यन्तरेऽपि (आहितः) विद्यमानो वर्तते, (तम्) परमेश्वरम् (इन्दुः) दीप्तो जीवात्मा (परिषस्वजे) पर्यालिङ्गति। [ष्वञ्ज, परिष्वङ्गे, भ्वादिः] ॥५॥

भावार्थः - परमात्मशरणावलम्बनं जीवात्मनः परमाह्लादकरं जायते ॥५॥

इस भाष्य को एडिट करें
Top