Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1202
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

नि꣡त्य꣢स्तोत्रो꣣ व꣢न꣣स्प꣡ति꣢र्धे꣣ना꣢म꣣न्तः꣡ स꣢ब꣣र्दु꣡घा꣢म् । हि꣣न्वानो꣡ मानु꣢꣯षा यु꣣जा꣢ ॥१२०२॥

स्वर सहित पद पाठ

नि꣡त्य꣢꣯स्तोत्रः । नि꣡त्य꣢꣯ । स्तो꣣त्रः । व꣢न꣣स्प꣡तिः꣢ । धे꣣ना꣢म् । अ꣣न्त꣡रिति꣢ । स꣣बर्दु꣡घा꣢म् । स꣣बः । दु꣡घा꣢꣯म् । हि꣡न्वानः꣢ । मा꣡नु꣢꣯षा । यु꣣जा꣢ ॥१२०२॥


स्वर रहित मन्त्र

नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघाम् । हिन्वानो मानुषा युजा ॥१२०२॥


स्वर रहित पद पाठ

नित्यस्तोत्रः । नित्य । स्तोत्रः । वनस्पतिः । धेनाम् । अन्तरिति । सबर्दुघाम् । सबः । दुघाम् । हिन्वानः । मानुषा । युजा ॥१२०२॥

सामवेद - मन्त्र संख्या : 1202
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 7
Acknowledgment

पदार्थः -
(नित्यस्तोत्रः) सन्ध्योपासनरूपनित्यकर्मत्वेन स्तवनीयः, (वनस्पतिः) वनसां तेजसां पतिः अधीश्वरः सोमः परमात्मा (मानुषा युजा) मानुषयोः युजोः उपासकयोः स्त्रीपुरुषयोः। [उभयत्र सुपां सुलुक्०। अ० ७।१।३९ इत्यनेन षष्ठीद्विवचनस्य आकारादेशः।] (अन्तः) अन्तःकरणे (सबर्दुघाम्) आनन्दरसदोग्ध्रीम् (धेनाम्) दिव्यां वाचम् [धेना इति वाङ्नाम। निघं० १।११।] (हिन्वानः) प्रेरयन्, भवतीति शेषः। [हि गतौ वृद्धौ च स्वादिः। आत्मनेपदं छान्दसम्] ॥७॥ अत्र ‘दुघाम्’ इति कथनेन धेनायां गोत्वारोपो व्यङ्ग्यः ॥७॥

भावार्थः - परमेश्वरोपासनाया अयमेव लाभो यद् दिव्यानन्दः शुभकर्मसूत्साहश्च प्राप्यते ॥७॥

इस भाष्य को एडिट करें
Top