Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1211
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
पु꣡रः꣢ स꣣द्य꣢ इ꣣त्था꣡धि꣢ये꣣ दि꣡वो꣢दासाय꣣ श꣡म्ब꣢रम् । अ꣢ध꣣ त्यं꣢ तु꣣र्व꣢शं꣣ य꣡दु꣢म् ॥१२११॥
स्वर सहित पद पाठपु꣡रः꣢꣯ । स꣣द्यः꣢ । स꣣ । द्यः꣢ । इ꣣त्था꣡धि꣢ये । इ꣣त्था꣢ । धि꣣ये । दि꣡वो꣢꣯दासाय । दि꣡वः꣢꣯ । दा꣣साय । श꣡म्ब꣢꣯रम् । शम् । ब꣣रम् । अ꣡ध꣢꣯ । त्यम् । तु꣣र्व꣡श꣢म् । य꣡दु꣢꣯म् ॥१२११॥
स्वर रहित मन्त्र
पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । अध त्यं तुर्वशं यदुम् ॥१२११॥
स्वर रहित पद पाठ
पुरः । सद्यः । स । द्यः । इत्थाधिये । इत्था । धिये । दिवोदासाय । दिवः । दासाय । शम्बरम् । शम् । बरम् । अध । त्यम् । तुर्वशम् । यदुम् ॥१२११॥
सामवेद - मन्त्र संख्या : 1211
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ परमेश्वरः प्रार्थ्यते वीरो जनश्चोद्बोध्यते।
पदार्थः -
हे इन्दो तेजसा देदीप्त परमात्मन् वीरजन वा ! त्वम् (इत्थाधिये) सत्यकर्मणे। [इत्था इति सत्यनाम। निघं० ३।१०, धीरिति कर्मनाम। निघं० २।१] (दिवोदासाय२) दिवः विद्याधर्मप्रकाशस्य दासः दाता तस्मै, तस्य हितायेत्यर्थः (सद्यः) सपदि (शंबरम्) शान्तिनिवारकं शत्रुम्, (अध) अपि च (त्यम्) तम् (तुर्वशम्) हिंसाकामं शत्रुम्। [तुरं हिंसां वष्टि कामयते यः स तुर्वशः। तुर्वी हिंसार्थः। वश कान्तौ।] (यदुम्) धर्मप्रतिबन्धकं च शत्रुम्। [यच्छति प्रतिबध्नाति धर्मकर्माणि यः स यदुः। यम उपरमे, दुक् प्रत्ययः।] (पुरः) तेषां नगरीश्च (अवाहन्) अवजहि। [अवाहन्निति पूर्वमन्त्रादाकृष्यते। लोडर्थे लङ्] ॥२॥
भावार्थः - परमात्मनः कृपया वीराणां च शौर्यकर्मणा सुखशान्तिधर्मकर्मादिप्रतिबन्धकाः शत्रवः सदैव पराजेयाः धार्मिकाश्च जना उन्नेयाः ॥२॥ अत्र सायणाचार्यस्य दिवोदासो नाम राजाऽभिमतः। यदुतुर्वशशम्बराश्च तेन तद्विरोधिनो नृपाः स्वीकृताः यान् सोमरसं पीत्वा मत्तः सन्निन्द्रो दिवोदासस्य हिताय वशमानयत्। तत्तु न समञ्जसं सृष्ट्यादौ प्रादुर्भूते वेदे पश्चाद्वर्त्तिनां नृपादीनामितिहासस्यासम्भवादिति सुधीभिरध्यवसेयम् ॥
टिप्पणीः -
१. ऋ० ९।६१।२। २. दिवो विद्याधर्मप्रकाशस्य दातारम्। दिवश्च दास उपसंख्यानम्। अ० ६।३।२१ वा० इति षष्ठ्या अलुक्—इति ऋ० १।११२।१४ भाष्ये द०।