Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1257
ऋषिः - शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ए꣣ष꣡ विप्रै꣢꣯र꣣भि꣡ष्टु꣢तो꣣ऽपो꣢ दे꣣वो꣡ वि गा꣢हते । द꣢ध꣣द्र꣡त्ना꣢नि दा꣣शु꣡षे꣢ ॥१२५७॥

स्वर सहित पद पाठ

ए꣣षः꣢ । वि꣡प्रैः꣢꣯ । वि । प्रैः꣣ । अभि꣡ष्टु꣢तः । अ꣣भि꣢ । स्तु꣣तः । अपः꣢ । दे꣣वः꣢ । वि । गा꣣हते । द꣡ध꣢꣯त् । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ ॥१२५७॥


स्वर रहित मन्त्र

एष विप्रैरभिष्टुतोऽपो देवो वि गाहते । दधद्रत्नानि दाशुषे ॥१२५७॥


स्वर रहित पद पाठ

एषः । विप्रैः । वि । प्रैः । अभिष्टुतः । अभि । स्तुतः । अपः । देवः । वि । गाहते । दधत् । रत्नानि । दाशुषे ॥१२५७॥

सामवेद - मन्त्र संख्या : 1257
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
(विप्रैः) विपश्चिद्भिः उपासकैः (अभिष्टुतः) आभिमुख्येन स्तुतः (एषः) अयम् (देवः) कर्मफलप्रदाता सोमः परमेश्वरः (अपः) मनुष्यैः कृतानि कर्माणि (विगाहते) आलोडयति, निरीक्षते इत्यर्थः। अथ च (दाशुषे) दानिने आत्मसमर्पकाय शुभकर्मकारिणे जनाय (रत्नानि) रमणीयानि फलानि (दधत्) ददाति ॥२॥

भावार्थः - न्यायकारी परमेश्वरः शुभकर्मणां शुभं फलमशुभकर्मणां चाशुभं फलं कर्मकर्त्रे प्रयच्छति ॥२॥

इस भाष्य को एडिट करें
Top