Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1259
ऋषिः - शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

ए꣣ष꣢ दे꣣वो꣡ र꣢थर्यति꣣ प꣡व꣢मानो दिशस्यति । आ꣣वि꣡ष्कृ꣢णोति वग्व꣣नु꣢म् ॥१२५९॥

स्वर सहित पद पाठ

एषः꣢ । दे꣣वः꣢ । र꣣थर्यति । प꣡व꣢꣯मानः । दि꣣शस्यति । आविः꣢ । आ꣣ । विः꣢ । कृ꣣णोति । वग्वनु꣢म् ॥१२५९॥


स्वर रहित मन्त्र

एष देवो रथर्यति पवमानो दिशस्यति । आविष्कृणोति वग्वनुम् ॥१२५९॥


स्वर रहित पद पाठ

एषः । देवः । रथर्यति । पवमानः । दिशस्यति । आविः । आ । विः । कृणोति । वग्वनुम् ॥१२५९॥

सामवेद - मन्त्र संख्या : 1259
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 2; मन्त्र » 4
Acknowledgment

पदार्थः -
(एषः) अयम् (देवः) कर्मफलभोक्ता जीवः (रथर्यति२) कर्मफलानि भोक्तुं देहरथं कामयते। [रथर्यतीति सिद्धस्तत्प्रेप्सुः, रथं कामयत इति वा इति निरुक्तम् ६।२८। क्यचि रथीयति इति प्राप्ते छान्दसं रूपम्।] (पवमानः) देहरथं गच्छन् अयम् (दिशस्यति) मनोबुद्धिप्राणेन्द्रियादीनां दिङ्निर्देशं करोति। [दिश अतिसर्जने। दिशस् शब्दः कण्ड्वादिषु पठितव्यः।] किञ्च (वग्वनुम्) व्यक्तां वाचम् (आविष्कृणोति) प्रकटयति, उच्चारयति। [वच धातोर्नुप्रत्ययेन सिद्धः ‘वग्नु’ शब्दो वाङ्नामसु पठितः। निघं० १।११। वचेर्वनुच्प्रत्यये वग्वनुर्ज्ञेयः] ॥४॥

भावार्थः - जीवात्मा मानवदेहं प्राप्य ज्ञानसञ्चयं सत्कर्माचरणं व्यक्तया वाचा परोपदेशं च यदि करोति तदा तस्य मानवजन्मप्राप्तिः सफला जायते ॥४॥

इस भाष्य को एडिट करें
Top