Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1300
ऋषिः - पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा
देवता - पवमानाध्येता
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
7
पा꣣वमानीः꣢ स्व꣣स्त्य꣡य꣢नीः सु꣣दु꣢घा꣣ हि꣡ घृ꣢त꣣श्चु꣡तः꣢ । ऋ꣡षि꣢भिः꣣ सं꣡भृ꣢तो꣣ र꣡सो꣢ ब्राह्म꣣णे꣢ष्व꣣मृ꣡त꣢ꣳ हि꣣त꣢म् ॥१३००
स्वर सहित पद पाठपा꣣वमानीः꣢ । स्व꣣स्त्य꣡य꣢नीः । स्व꣣स्ति । अ꣡यनीः꣢꣯ । सु꣣दु꣡घाः꣢ । सु꣣ । दु꣡घाः꣢꣯ । हि । घृ꣣तश्चु꣡तः꣢ । घृ꣣त । श्चु꣡तः꣢꣯ । ऋ꣡षि꣢꣯भिः । स꣡म्भृ꣢꣯तः । सम् । भृ꣣तः । र꣡सः꣢꣯ । ब्रा꣣ह्मणे꣡षु꣢ । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । हि꣣त꣢म् ॥१३००॥
स्वर रहित मन्त्र
पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः । ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतꣳ हितम् ॥१३००
स्वर रहित पद पाठ
पावमानीः । स्वस्त्ययनीः । स्वस्ति । अयनीः । सुदुघाः । सु । दुघाः । हि । घृतश्चुतः । घृत । श्चुतः । ऋषिभिः । सम्भृतः । सम् । भृतः । रसः । ब्राह्मणेषु । अमृतम् । अ । मृतम् । हितम् ॥१३००॥
सामवेद - मन्त्र संख्या : 1300
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि वेदाध्ययनस्यैव फलमाह।
पदार्थः -
(पावमानीः) पावमान्यः पवमानदेवताका ऋचः (हि) निश्चयेन (स्वस्त्ययनीः) कल्याणप्रापिकाः, (सुदुघाः) मधुरदुग्धप्रदाः, (घृतश्चुतः) घृतस्राविण्यश्च भवन्ति। आसामध्ययनेन (ऋषिभिः) वेदरहस्यविद्भिः (रसः) आनन्दरसः (संभृतः) आस्वादितो भवति, (ब्राह्मणेषु) वेदपाठिषु विप्रेषु च (अमृतम्) दुःखमोक्षरूपम् अमृतत्वम् (हितम्) निहितं जायते ॥३॥ अत्र ‘सुदुघाः’, ‘घृतश्चुतः’ इत्यनेन पावमानीनामृचां धेनुत्वं व्यज्यते ॥३॥
भावार्थः - वेदाध्ययनेन कर्मयोगिनो भूत्वा जनाः सर्वामपि लौकिकीमाध्यात्मिकीं च सम्पदं लभन्ते ॥३॥
इस भाष्य को एडिट करें