Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1357
ऋषिः - पराशरः शाक्त्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

आ꣡ जागृ꣢꣯वि꣣र्वि꣡प्र꣢ ऋ꣣तं꣢ म꣢ती꣣ना꣡ꣳ सोमः꣢꣯ पुना꣣नो꣡ अ꣢सदच्च꣣मू꣡षु꣢ । स꣡प꣢न्ति꣣ यं꣡ मि꣢थु꣣ना꣢सो꣣ नि꣡का꣢मा अध्व꣣र्य꣡वो꣢ रथि꣣रा꣡सः꣢ सु꣣ह꣡स्ताः꣢ ॥१३५७॥

स्वर सहित पद पाठ

आ꣢ । जा꣡गृ꣢꣯विः । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । ऋत꣢म् । म꣣तीना꣢म् । सो꣡मः꣢꣯ । पु꣣नानः꣢ । अ꣣सदत् । चमू꣡षु꣢ । स꣡प꣢꣯न्ति । यम् । मि꣣थुना꣡सः꣢ । नि꣡का꣢꣯माः । नि । का꣣माः । अध्वर्य꣡वः꣢ । र꣣थिरा꣡सः꣢ । सु꣣ह꣡स्ताः꣢ । सु꣣ । ह꣡स्ताः꣢꣯ ॥१३५७॥


स्वर रहित मन्त्र

आ जागृविर्विप्र ऋतं मतीनाꣳ सोमः पुनानो असदच्चमूषु । सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥१३५७॥


स्वर रहित पद पाठ

आ । जागृविः । विप्रः । वि । प्रः । ऋतम् । मतीनाम् । सोमः । पुनानः । असदत् । चमूषु । सपन्ति । यम् । मिथुनासः । निकामाः । नि । कामाः । अध्वर्यवः । रथिरासः । सुहस्ताः । सु । हस्ताः ॥१३५७॥

सामवेद - मन्त्र संख्या : 1357
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(जागृविः) जागरूकः, (विप्रः) विशेषेण पूरकः, (मतीनाम्) बुद्धीनाम् (ऋतम्) व्यापारम्। [ऋ गतिप्रापणयोः, निष्ठायां रूपम्।] (पुनानः) पवित्रीकुर्वन्, (सोमः) सत्कर्मसु प्रेरकः परमेश्वरः (चमूषु) आत्ममनःप्राणादिषु सूर्यचन्द्रभूमण्डलादिषु वा लोकेषु (आ असदत्) नियामकत्वेन आनिषण्णोऽस्ति, (यम्) सोमं परमेश्वरम् (निकामाः) निरन्तरं कामयमानाः (रथिरासः) उत्कृष्टदेहरथवन्तः, (सुहस्ताः) सिद्धहस्ताः (अध्वर्यवः) उपासनायज्ञकामाः। [अध्वर्युः अध्वरयुः, अध्वरं युनक्ति, अध्वरस्य नेता, अध्वरं कामयत इति वा। निरु० १।७।] (मिथुनासः) स्त्रीपुरुषाः (सपन्ति) प्राप्नुवन्ति। [षप समवाये, भ्वादिः। ‘सपतिः स्पृशतिकर्मा’ इति निरुक्तम्। (५।१६)] ॥१॥

भावार्थः - देहस्य बाह्यजगतश्च सञ्चालनं यः करोति स जगदीश्वरः सर्वैः समुपासनीयः ॥१॥

इस भाष्य को एडिट करें
Top