Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1434
ऋषिः - अगस्त्यो मैत्रावरुणः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
5
त्व꣢꣫ꣳ हि शूरः꣣ स꣡नि꣢ता चो꣣द꣢यो꣣ म꣡नु꣢षो꣣ र꣡थ꣢म् । स꣣हा꣢वा꣣न्द꣡स्यु꣢मव्र꣣त꣢꣫मोषः꣣ पा꣢त्रं꣣ न꣢ शो꣣चि꣡षा꣢ ॥१४३४॥
स्वर सहित पद पाठत्व꣢म् । हि । शू꣡रः꣢꣯ । स꣡नि꣢꣯ता । चो꣣द꣡यः꣢ । म꣡नु꣢꣯षः । र꣡थ꣢꣯म् । स꣣हा꣡वा꣢न् । द꣡स्यु꣢꣯म् । अ꣣व्रत꣢म् । अ꣢ । व्रत꣢म् । ओ꣡षः꣢꣯ । पा꣡त्र꣢꣯म् । न । शो꣣चि꣡षा꣢ ॥१४३४॥
स्वर रहित मन्त्र
त्वꣳ हि शूरः सनिता चोदयो मनुषो रथम् । सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥१४३४॥
स्वर रहित पद पाठ
त्वम् । हि । शूरः । सनिता । चोदयः । मनुषः । रथम् । सहावान् । दस्युम् । अव्रतम् । अ । व्रतम् । ओषः । पात्रम् । न । शोचिषा ॥१४३४॥
सामवेद - मन्त्र संख्या : 1434
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मनः शूरत्वं वर्णयति।
पदार्थः -
हे इन्द्र ! हे शत्रुविदारक जगदीश ! (त्वं हि) त्वं खलु (शूरः) वीरः, (सनिता) उत्साहप्रदश्च असि। (मनुषः) मनुष्यस्य (रथम्) प्रगतिरथम् (चोदयः) अग्रे प्रेरयसि। (सहावान्) बलवान् त्वम् (अव्रतम्) व्रतहीनं कर्महीनं च (दस्युम्) हिंसकं जनं वा (शोचिषा) प्रदीप्तयाऽग्निज्वालया (पात्रं न) मृद्घटादिकमिव (ओषः) प्रतपसि। [उष दाहे, भ्वादिः] ॥३॥२ अत्रोपमालङ्कारः ॥३॥
भावार्थः - यः परमेश्वरः सज्जनान् पुरस्करोति दुष्टांश्च दण्डयति तस्माद् भीत्वा दुर्जनैर्दुष्टता परित्यक्तव्या सत्कर्मसु चोत्साहः प्रदर्शनीयः ॥३॥ अस्मिन् खण्डे उपास्योपासकविषयस्य ब्रह्मानन्दस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
इस भाष्य को एडिट करें