Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1551
ऋषिः - उशना काव्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣡धा꣣ त्वं꣢꣫ हि न꣣स्क꣢रो꣣ वि꣡श्वा꣢ अ꣣स्म꣡भ्य꣢ꣳ सुक्षि꣣तीः꣢ । वा꣡ज꣢द्रविणसो꣣ गि꣡रः꣢ ॥१५५१॥

स्वर सहित पद पाठ

अ꣡ध꣢꣯ । त्वम् । हि । नः꣣ । क꣡रः꣢꣯ । वि꣡श्वाः꣢꣯ । अ꣣स्म꣡भ्य꣢म् । सु꣣क्षितीः꣢ । सु꣣ । क्षितीः꣢ । वा꣡ज꣢꣯द्रविणसः । वा꣡ज꣢꣯ । द्र꣣विणसः । गि꣡रः꣢꣯ ॥१५५१॥


स्वर रहित मन्त्र

अधा त्वं हि नस्करो विश्वा अस्मभ्यꣳ सुक्षितीः । वाजद्रविणसो गिरः ॥१५५१॥


स्वर रहित पद पाठ

अध । त्वम् । हि । नः । करः । विश्वाः । अस्मभ्यम् । सुक्षितीः । सु । क्षितीः । वाजद्रविणसः । वाज । द्रविणसः । गिरः ॥१५५१॥

सामवेद - मन्त्र संख्या : 1551
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे अग्ने ! हे विश्वनायक जगदीश ! (अध) अथ (त्वं हि) त्वं किल (नः) अस्माकम् (विश्वाः) गिरः सर्वाः वाचः (अस्मभ्यम्) अस्मदर्थम् (सुक्षितीः) सुनिवासप्रदाः, (वाजद्रविणसः) वाजो बलमेव द्रविणः धनं यासां ताश्च (करः) कुरु [करः इति करोतेर्लेटि मध्यमैकवचने रूपम्] ॥३॥

भावार्थः - श्रद्धया परमात्मोपासनेन तादृशं वाग्बलं प्राप्तुं शक्यते यच्छ्रोतॄणां मनसि प्रभावं जनयेत् ॥३॥

इस भाष्य को एडिट करें
Top