Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1559
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - काकुभः प्रगाथः (विषमा ककुबुष्णिक्, समा सतोबृहती) स्वरः - ऋषभः काण्ड नाम -
4

भ꣣द्रो꣡ नो꣢ अ꣣ग्नि꣡राहु꣢꣯तो भ꣣द्रा꣢ रा꣣तिः꣡ सु꣢भग भ꣣द्रो꣡ अ꣢ध्व꣣रः꣢ । भ꣣द्रा꣢ उ꣣त꣡ प्रश꣢꣯स्तयः ॥१५५९॥

स्वर सहित पद पाठ

भ꣣द्रः꣢ । नः꣣ । अग्निः꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः । भद्रा꣢ । रा꣣तिः꣢ । सु꣣भग । सु । भग । भद्रः꣢ । अ꣣ध्वरः꣢ । भ꣣द्राः꣢ । उ꣣त꣢ । प्र꣡श꣢꣯स्तयः । प्र । श꣣स्तयः ॥१५५९॥


स्वर रहित मन्त्र

भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥१५५९॥


स्वर रहित पद पाठ

भद्रः । नः । अग्निः । आहुतः । आ । हुतः । भद्रा । रातिः । सुभग । सु । भग । भद्रः । अध्वरः । भद्राः । उत । प्रशस्तयः । प्र । शस्तयः ॥१५५९॥

सामवेद - मन्त्र संख्या : 1559
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(आहुतः) प्रदत्तहविष्कः (अग्निः) राष्ट्रियतायाः अग्निः (नः) अस्मभ्यम् (भद्रः) शुभः अस्तु। (रातिः) राष्ट्राय कृता दानक्रिया (भद्रा) शुभा अस्तु। हे (सुभग) हे सौभाग्यवन् राजन् ! (अध्वरः) त्वयाऽस्माभिश्च कृतः राष्ट्रयज्ञः (भद्रः) शुभः अस्तु। (उत) अपि च (प्रशस्तयः) राष्ट्रोन्नत्या प्राप्ताः प्रशंसाः (भद्राः) शुभाः सन्तु ॥१॥२

भावार्थः - सर्वे प्रजाजना नृपत्यमात्यादयो राज्याधिकारिणश्च राष्ट्रभक्ता भूत्वा मातृभूम्यै स्वबलिदानमपि कर्तुं सदा समुद्यता भवेयुः ॥१॥

इस भाष्य को एडिट करें
Top