Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1560
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - काकुभः प्रगाथः (विषमा ककुबुष्णिक्, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
5
भ꣣द्रं꣡ मनः꣢꣯ कृणुष्व वृत्र꣣तू꣢र्ये꣣ ये꣡ना꣢ स꣣म꣡त्सु꣢ सास꣣हिः꣢ । अ꣡व꣢ स्थि꣣रा꣡ त꣢नुहि꣣ भू꣢रि꣣ श꣡र्ध꣢तां व꣣ने꣡मा꣢ ते अ꣣भि꣡ष्ट꣢ये ॥१५६०॥
स्वर सहित पद पाठभ꣣द्र꣢म् । म꣡नः꣢꣯ । कृ꣣णुष्व । वृत्रतू꣡र्ये꣢꣯ । वृ꣣त्र । तू꣡र्ये꣢꣯ । ये꣡न꣢꣯ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । सा꣣सहिः꣢ । अ꣡व꣢꣯ । स्थि꣣रा꣢ । त꣣नुहि । भू꣡रि꣢꣯ । श꣡र्ध꣢꣯ताम् । व꣣ने꣡म । ते꣢ । अभि꣡ष्ट꣢ये ॥१५६०॥
स्वर रहित मन्त्र
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः । अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये ॥१५६०॥
स्वर रहित पद पाठ
भद्रम् । मनः । कृणुष्व । वृत्रतूर्ये । वृत्र । तूर्ये । येन । समत्सु । स । मत्सु । सासहिः । अव । स्थिरा । तनुहि । भूरि । शर्धताम् । वनेम । ते । अभिष्टये ॥१५६०॥
सामवेद - मन्त्र संख्या : 1560
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ मानव उद्बोध्यते।
पदार्थः -
हे मनुष्य ! त्वम् (वृत्रतूर्ये) वृत्राणाम् उपद्रवकारिणां तूर्यं वधो यत्र तादृशे संग्रामे। [वृत्रतूर्यमिति संग्रामनाम। निघं० २।१७।] (मनः) स्वकीयं मानसम् (भद्रम्) शुभम् (कृणुष्व) कुरु, (येन) मनसा, त्वम् (समत्सु) युद्धेषु। [समत् इति संग्रामनाम। निघं० २।१७] (सासहिः) शत्रूणां पराजेता भवसि। (शर्धताम्) अभिभवतां शत्रूणाम्। [शृधु प्रसहने, चुरादिः।] (भूरि) भूरीणि (स्थिरा) स्थिराणि बलानि (अवतनुहि) अधः कुरु। [भूरि, स्थिरा इत्यत्र ‘शेश्छन्दसि बहुलम्।’ अ० ६।१।७० इति शेर्लोपः।]वयम् (ते) तव (अभिष्टये) अभीष्टये, अभीष्टप्राप्त्यै (वनेम) संगच्छेमहि। [अभीष्टये इति प्राप्ते ‘एमन्नादिषु छन्दसि पररूपं वाच्यम्’। अ० ६।१।९४ वा० इति पररूपं जायते] ॥२॥
भावार्थः - भद्रेणैव मनसा संग्रामं कृत्वा शत्रवोऽपि भद्राः स्युरिति यतनीयम्, नो चेद् भद्राः स्युस्तर्हि विश्वहिताय ते बन्धनीया व्यापादनीया वा ॥२॥
इस भाष्य को एडिट करें