Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1580
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
5
पौ꣣रो꣡ अश्व꣢꣯स्य पुरु꣣कृ꣡द्गवा꣢꣯मस्यु꣡त्सो꣢ देव हि꣣रण्य꣡यः꣢ । न꣢ कि꣣र्हि꣡ दानं꣢꣯ परि꣣म꣡र्धि꣢ष꣣त् त्वे꣢꣫ यद्य꣣द्या꣢मि꣣ त꣡दा भ꣢꣯र ॥१५८०॥
स्वर सहित पद पाठपौ꣣रः꣢ । अ꣡श्व꣢꣯स्य । पु꣣रुकृ꣢त् । पु꣣रु । कृ꣢त् । ग꣡वा꣢꣯म् । अ꣣सि । उ꣡त्सः꣢꣯ । उत् । सः꣣ । देव । हिरण्य꣡यः꣢ । न । किः꣣ । हि꣢ । दा꣡न꣢꣯म् । प꣣रिम꣡र्धि꣢षत् । प꣣रि । म꣡र्धि꣢꣯षत् । त्वे꣡इति꣢ । य꣡द्य꣢꣯त् । यत् । य꣣त् । या꣡मि꣢꣯ । तत् । आ । भर꣣ ॥१५८०॥
स्वर रहित मन्त्र
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः । न किर्हि दानं परिमर्धिषत् त्वे यद्यद्यामि तदा भर ॥१५८०॥
स्वर रहित पद पाठ
पौरः । अश्वस्य । पुरुकृत् । पुरु । कृत् । गवाम् । असि । उत्सः । उत् । सः । देव । हिरण्ययः । न । किः । हि । दानम् । परिमर्धिषत् । परि । मर्धिषत् । त्वेइति । यद्यत् । यत् । यत् । यामि । तत् । आ । भर ॥१५८०॥
सामवेद - मन्त्र संख्या : 1580
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मानं स्तौति प्रार्थयते च।
पदार्थः -
हे इन्द्र ! हे परमैश्वर्यशालिन् जगदीश्वर ! त्वम् (अश्वस्य) आदित्यस्य प्राणस्य वा (पौरः) पूरयिता, (गवाम्) सूर्यकिरणानां पृथिवीनाम् इन्द्रियाणां धेनूनां वा (पुरुकृत्) बहुकृत् (असि) विद्यसे। हे (देव) दानादिगुणयुक्त ! त्वं सम्पदाम् (हिरण्ययः) ज्योतिर्मयः (उत्सः) स्रोतः असि। (त्वे) त्वयि विद्यमानम् (दानम्) दानगुणम् (न किः हि) न कश्चिदपि (परि मर्धिषत्) हिंसितुं शक्नोति। अतः, अहम् (यत् यत्) यत् किञ्चिदपि (यामि) याचामि। [यामि इति याच्ञाकर्मसु पठितम्। निघं० ३।१९।] (तत्) तत् सर्वम् (आ भर) मह्यम् आहर ॥२॥
भावार्थः - परमात्मनः कृपया स्वपुरुषार्थेन च मनुष्यः सर्वामपि दिव्यां लौकिकीं च सम्पदं प्राप्तुं शक्नोति ॥२॥
इस भाष्य को एडिट करें