Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1595
ऋषिः - ऋजिश्वा भारद्वाजः
देवता - विश्वे देवाः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
उ꣡प꣢ नः सू꣣न꣢वो꣣ गि꣡रः꣢ शृ꣣ण्व꣢न्त्व꣣मृ꣡त꣢स्य꣣ ये꣢ । सु꣣मृडीका꣡ भ꣢वन्तु नः ॥१५९५॥
स्वर सहित पद पाठउ꣡प꣢ । नः । सून꣡वः꣢ । गि꣡रः꣢ । शृ꣣ण्व꣡न्तु꣢ । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । ये । सु꣣मृडीकाः꣢ । सु꣣ । मृडीकाः꣢ । भ꣣वन्तु । नः ॥१५९५॥
स्वर रहित मन्त्र
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु नः ॥१५९५॥
स्वर रहित पद पाठ
उप । नः । सूनवः । गिरः । शृण्वन्तु । अमृतस्य । अ । मृतस्य । ये । सुमृडीकाः । सु । मृडीकाः । भवन्तु । नः ॥१५९५॥
सामवेद - मन्त्र संख्या : 1595
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - अस्मिन्नेकर्चे सूक्ते सन्तानाः कीदृशा भवेयुरिति विषयमाह।
पदार्थः -
ये (नः) अस्माकम् (सूनवः) सन्तानाः स्युः, ते (अमृतस्य) नाशरहितस्य परमेश्वरस्य नित्यस्य वेदस्य वा (गिरः) वाचः (उप शृण्वन्तु) अर्थबोधपूर्वकं गुरुमुखादाकर्णयन्तु। एवं विद्वांसो भूत्वा (नः) अस्मभ्यम् (सुमृडीकाः) सुष्ठु सुखकराः (भवन्तु) जायन्ताम् ॥१॥२
भावार्थः - आचार्यमुखात् सर्वाणि वेदादिशास्त्राण्यधीत्य सर्वासु व्यावहारिकविद्यासु ब्रह्मविद्यायां च ये पारंगता भवन्ति त एव स्वात्मानं समाजं च सुखयितुं शक्नुवन्ति ॥१॥
इस भाष्य को एडिट करें