Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1610
ऋषिः - वालखिल्यः (श्रुष्टिगुः काण्वः)
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
5
तु꣣रण्य꣢वो꣣ म꣡धु꣢मन्तं घृत꣣श्चु꣢तं꣣ वि꣡प्रा꣢सो अ꣣र्क꣡मा꣢नृचुः । अ꣣स्मे꣢ र꣣यिः꣡ प꣢प्रथे꣣ वृ꣢ष्ण्य꣣ꣳ श꣢वो꣣ऽस्मे꣢ स्वा꣣ना꣢स꣣ इ꣡न्द꣢वः ॥१६१०॥
स्वर सहित पद पाठतु꣣रण्य꣡वः꣢ । म꣡धु꣢꣯मन्तम् । घृ꣣तश्चु꣡त꣢म् । घृ꣣त । श्चु꣡त꣢꣯म् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । अ꣢र्कम् । आ꣣नृचुः । अस्मे꣡इति꣢ । र꣣यिः꣢ । प꣣प्रथे । वृ꣡ष्ण्य꣢꣯म् । श꣡वः꣢꣯ । अ꣣स्मे꣡इति꣢ । स्वा꣣ना꣡सः꣢ । इ꣡न्द꣢꣯वः ॥१६१०॥
स्वर रहित मन्त्र
तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । अस्मे रयिः पप्रथे वृष्ण्यꣳ शवोऽस्मे स्वानास इन्दवः ॥१६१०॥
स्वर रहित पद पाठ
तुरण्यवः । मधुमन्तम् । घृतश्चुतम् । घृत । श्चुतम् । विप्रासः । वि । प्रासः । अर्कम् । आनृचुः । अस्मेइति । रयिः । पप्रथे । वृष्ण्यम् । शवः । अस्मेइति । स्वानासः । इन्दवः ॥१६१०॥
सामवेद - मन्त्र संख्या : 1610
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि परमेश्वरविषयमाह।
पदार्थः -
(तुरण्यवः) सत्कर्मसु त्वरणशीलाः (विप्रासः) विपश्चितः(मधुमन्तम्) मधुरानन्दमयम् (घृतश्चुतम्) तेजःप्रस्राविणं स्नेहप्रस्राविणं वा (अर्कम्) अर्चनीयम् इन्द्रं परमेश्वरम्। [अर्को देवो भवति यदेनमर्चन्ति। निरु० ५।५।] (आनृचुः) पूजयन्ति। तस्यैव कृपया (अस्मे) अस्मभ्यम् (रयिः) ऐश्वर्यम् (पप्रथे) सर्वत्र विस्तीर्णोऽस्ति, (वृष्ण्यम्) सुखवर्षणशीलम् (शवः) बलमपि, पप्रथे विस्तीर्णमस्ति। तत एव (अस्मे) अस्मभ्यम् (स्वानासः) अभिषूयमाणाः (इन्दवः) आनन्दरसाः अस्माभिः प्राप्यन्ते ॥२॥
भावार्थः - जगदीश्वर एवास्मभ्यं तेजोधनबलानन्दादीनि प्रयच्छतीति स सर्वैः सश्रद्धं वन्दनीयः ॥२॥
इस भाष्य को एडिट करें